SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ No. 21.] 46 नुकलमयमावालांबुबिंबापदेशादमरनगर शाली लब्ज 47 या मव्वतीव ।। १८* ] 'व्यराजत श्रीवरवेंकटाद्रिराज [: * ] चितौ लाव48 चारुमूर्तिः । जा (व्या) घोषदूरीकृतमेघनादः कुर्वन् सुमि [का]49 हर्षपो [] [१९] चिषु श्रीरंगच्यापरिवृढकुमारेष्वधिरयं विजि50 त्यारिमापांस्तिरुमलमहारायनृपतिः । महोजाख्यांबा[न्ये] [म]51 तिरभिषिक्तो निरुपमे प्रशास्त्युर्वी सर्वामपि 'तिमृषु मूर्तिष्वि [व] 52 हरिः ।[। २०] यशस्विनामग्रसरस्य यस्य पट्टाभिषेके सति पार्थि[व] - 53 दोः । दानांबुपूरैरभिषि [च]माना देवीपदं भूमिरियं दधाति ।। २१] 54 'कांश्चिश्रीरंगशेषाचलकनकसभाहोबलाद्रीभमुख्येष्वावृत्या DALAVAY AGRAHARAM PLATES. 55 नृत्य सव ( ) ध्वतनुत विधिवद्भूयसे श्रेयसे यः । देवस्थानेषु तो 56 थेष्वपि कनकतुलापूरुषादीनि नानाद[1*] नान्येवोपदानैरपि 57 सममखिलैरागमौ (मो) कानि तानि ।। २२* ] 'अनंतरं 'ततनयः प्रतोत 58 चकास्ति हस्तापजितद्युशाखी । श्रीवेंगळां बाचिरपुण्यरासि (शि:) 59 श्रीरंगराय [: *] श्रितभागधेयः । [ २३* ] 'उहगिरौ स्थितः परिविजित्य च 60 दुर्गेचयान् दुर्गम [कों]डवीडुविनिकोंण्डपुरप्रमुखान्" [i*] भूव61 लयेकरत्नपेनुगोंडपुरे" निवसंचाजति" यस्समग्रमकरा Third Plate; First Side. 62 दिमलांच्छनतः” ।[ २४* ] " यथाविधि (म) श्रीसुरोत्तमकताभि 63 कोव्सवे "यदीय्यकरवारिदे कनकदृष्टिदे सर्वतः । "यसोम 1 Metre : Upajiti. • Metro : Sikharipi. Bead farey. • Motre: Sailadikha 10 Bead "fufree. 14 Bond निवसन्नति. 64 यतरंगिणी दशदिगंतरे " जृमते (i) सतां प्रशमितोभवत्जप 65 णतोरुदावानथः ।[। २५* ] 'नीत्या निरस्तादिनृपे सप[जा] संत्य संर [ चि] 66 तसर्वलोके । श्रीरंगरायचितिपालकेस्मिन् पदं सुरारेः पर 67 मं प्रपत्रे । [ २*] "विडचा (चा) परायण (:) स्तदनुजः श्रीवेंगकांबापुरापु 68 स्योत्कर्षफलोदयस्तिरमल श्रीदेवरायामभूः । संतानदुखि 14 Metre: Prithvi. 10 Bond यत्रो 10 Bond रूपवान्. * Bead gitq. • Bond साम्राज्ये सुमवि • Metre : Sragdhari. Read बाची. 173 • Bond दुर्ज Bond पेडमीच. 1 Bond 'वाच्यगतः. 14 Bend बदोब . 17. Read 1 Metre: Särdalavikridita. 7 Read वचनव
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy