SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ No. 18.) RAMPAL COPPER-PLATE OF SRICHANDRADEVA. 139 8 suvarnna-chandrēņa hi toshit=ēti Suvarạnachandrarh samudābaranti || [4] Putras tasya pavitrit-obhaya-kulah kaulina 9 bhitāsayais-trailokyo vidito disām=atithibhis-Trailokyachandrð gupaih adhāro Harikēls-rā10 ja-kakuda-chchhatra-smitānām Sriyāṁ yag=Chandr-opapada va(ba)bhtiva npipatir-dvipz Dilip.opamaḥ || [5*] *Jyotsn-dva. Chandrasya u Sach-iva Jishnor-G gauri Harasy=ēva Harēr-iva Srih | tasya priyi kiñohans kāntir-āsich-Chhrisrikāñchan=ēty=añchita 12 sāsanasya || [68] Sa rāja-yogēna gubho muhtrtta mauhärttiksib süchita rāja-chihdam [1] Svāpa tasyān tanayam 13 nayajñaḥ Srichandram-inda (ndū)pamam-Indra-tējāḥ || [7] Ekatapatr-Ebharaṇāṁ bhuvam yo vidhāya vaidhěya-jan-āvidha14 yaḥ 1 chakīra kārāsu nivēģitārir-yasah-sugandhini disam mukhani [8] Sa khala Sri-Vikramapu. 15 ra-samaväsita-srimaj-jayaskandhåvärātæparama-Sangato Mahärăjidhiraja-Srimat Trailokyachandrade16 va-pädänudhyataḥ Paramēģvaraḥ Paramabhattárako Mabäräjadhirajah Srimin Srichandradēvaḥ kusa17 115 | Sri-Paundra-bhukty-antabpāti-Nānya-mapdalo 1 Nēhakishthi-grāmo păţaka bhüman || samupagat-ase18 sha-rajapurusha-rājñi-ränaka-rajaputra-rājämätya-mahavyahapati-mapdalapati mahisindhi19 vigrahika mahāsēnāpati | mahākshapatalika 1 mah sarvadhikrita 1 mahảpratīhāra 1 kottapāla | danh20 Bådhasadhanika chauroddharanika n an-vala-hasty-afva-go-mahish-Aj-avik-adi vyāppitaka i gaumika san21 Ikika-dändapäsika-dandanayaka-vishayapaty adini-anyámfecha bakala-rojapád-ojivino 'dhyaksha-pra22 char-oktan-ih-äkirttitän! chăța-bha[ta®]-jätiyan kshētrakarimf-cha ihmar ottarău yathärham mana23 yati vodhayati samadišati cha 1 matam-asta bhavataan yath-opari-likhita bhūmiriyam sya-Bim-āvachchhichchhi). 24 na tripa-päti-g8chara-paryantā - sa-tala 1 soddasa 8-āmra-penasi sa-gavika nálikērā sa-lavaná s&25 jala-sthalā sa-gartt-shară sa-dasáparådhå sa-obauroddharayi paribfita-sarvva pidă a-chăța-bhata-pra26 vēsā a-kiñchit-pragrābya I samasta-rājabhöga-kara-hiraṇya-pratyāya-sahita I Ba(?). thalya-syago27 triya11 tryarsbi-pravarāya Makkaraguptasya prapauträys Varshagapta pautriya Sumangalaguptasya putra28 ya 1 santivărika-bri-Pitayasagupta-sarmmaņš vidhivad-Adaka-pårvakad kritvå koļihnan-ga Metre : śärdūlavikridita. * Metre : Indravajra. * Read Chhrikaachan.. • Metre : Upajati. The signs of interpunction in 11. 17 ff. have no grammatical significanoo. Read -bala 1 Read paty-adin. • Read -rajared-öpajivino. • Rend brahman » Read lodhyati. 11 Kend -Badilya-sagðtrd ya.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy