SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ No. 17.] 8 मारिसगोत्राय नम्नशीथे तैत्तिरीयकमप्राणायाचन्द्रतारकमपहारीकत्व सर्व्वकरभरविप्रसुती RAMATIRTHAM PLATES OF INDRAVARMAN. Second Plate; Second Side. 9 मया ताब्रशासनाङ्घितो' दत्तोधुना [] युभाभिरम्यस्त्रे ब्राह्मणाय यदव फलमुचितं त 10 दातव्यम्' वचनप्रेषणादिकं च कार्य सर्व सदा कर्त्तव्यंमाशा' स्वयमेव [1] ये च भविष्यभाविनो 11 नः तांच बुबोधयामि 17 नात् ॥ प्राप्यत्थं 12 मेतमिवेष व्यासमनुगीतान्कोकानुदाहरन्ति । षष्टिं वर्षसहस्राणि स मोदति भूमिदः [i] Third Plate; First Side. 13 आता चानुमन्ता च तान्धेव नरके वसेत् [॥ १ ॥ *] बहुभिर्व्वसुधा दत्ता बहुभिचानुपालिता [1"] यस्य यस्य य 14 दा भूमितस्य " तस्य तद[[*] फलम् [ ॥ २ ॥ *] द्रच युधिष्ठिर (:) [1] महीमित श्रेष्ठ 15 सुपालनं [३] भूमिदानात् परं दानंच भूतन" भविष्यति [["] तस्येव हरणात्पापं न भूतव भविष्यति । [8] श्रीमतो राज्यक[]]16 ल: वर्षाणीन्द्रवर्म्मणः सप्ताविंशतिकं 4 ज्येष्ठमासशुक्लपक्ष सप्तम्यां " दत्तो ग्राम" [*] 14 तस्मिन्नेव शासननिसर्ग इति संबोध - 13 नेवा. राजा [1] युभाभिरम्यनुमन्तव्यो रचितव्यय खपुष्पफल 1 Read ब्राह्मणा'. Read . • Read either भविष्या or भाविनी. Read • Read षष्टिं. 135 TRANSLATION (L. 1.) Hail! From (his) residence (or camp) at Puranisangama,17 (There was) the glorious Maharaja Madhavavarman, who meditated on the feet of the divine lord of Sriparvata; whose pair of feet was covered by the rays of the jewels in the diadems of bowing vassals on the whole circle of the earth; (and) whose fame was widely known. खदत्तां परदत्तां वा यत्नादानाच्छ्रेयी 2 Bead at, i. a. • Read कर्त्तव्यम् । चाज्ञा. • Read 'नस्ताम्बोधयामि. 8 Read 'गौताडीका - भूमिस्तस्थ. 10 Read 12 Read दानव भूतत्र. Read महोम्मि 22 Read कालवर्षा'; 'प: seems to be corrected from 'बा: 14 Read सप्तविं 15 Read 8°. 17 The ablative has to be construed with samajñāpayati, commands,' in 1. 7. 10 Besd ग्रामः.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy