SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL.XI. 28 द्रस्थलिप्रापिये चित्रकस्थस्यग्रामे उत्तरसीनि पादावर्तशतं धार्मिकप्रत्ययं [1] तथा कदम्बपद्रस्वतले पूर्वसीम्नि कोधकप्रत्यया [अवतर]29 वापी [*] एत[*] सोद्रङ्गं सोपरिकर सव[*]तभूतधान्यहि[र*]ण्यादेयं सोत्पद्यम[*]नवेष्टिकं समस्तराजकिय[*]न[*]महस्तप्रक्षेपणियं भूमि छिद्रन्याये[न] 30 (न) वाजसनेयमाध्यन्दिनकौशिकसगोत्र[*]ह्मणरोघश्येनाभ्यां बलिचस्वैश्वदेवा. ___ग्निहोत्रातिथिपञ्चमहायानिकानं[*] 31 क्रियाणां समुत्मपणार्थमाचन्द्राणि[व]सिरिक्षितिस्थितिसमकालिन पुत्रपौत्रा न्वयभोग्यं उ[द*] कातिस[D]ण ब. 32 अदेयं निस्रिष्ट [*] यतोस्थोचितया ब्रह्मदेयस्थित्या भूजत[:"] क्रिषत[:*] कर्षिपयत[:] प्रदिश(आय)तो वा न कैबित् ] प्रति षेधे वर्तित[व्य]33 मागामिभत्रिपतिभियावहशजैरनित्यानैश्वर्यान्यस्थिर म[*]नुष्यं सामा. न्यच्च भुमिदानफलमवगछद्भिरयमस्मदायीनुमन्तव्य[:*] 34 परिपालयतव्यश्च [*] यश्चैनमाछिन्द्य[T]दाछिद्यम[*] नं()" वानुमोदेत स पञ्चभिमहापातक[:*]" सोपपातक[:*] सयुक्ता[*] स्यादित्युक्ता" च भगवता वैदव्या35 सेन व्य[*]से[न ॥*] षष्टिवरिषसहस्राणि खर्गे तिष्ठति भुमिद[:"1"] पाछेत चानुमन्त[*] च तान्येव नरेके वस[*] । [१] बहु भिर्वसुधा भुक्ता राजभिा:*] सगरादिभिः ।*] यस्य यस्य यदा भु36 मि[तस्य तस्य तदा [फ] लमिति ॥ [२] वहस्ती मम महाराज [श्री]धरसेनस्य ॥ लिखितं सन्धिविग्रहाधिक्रितस्कन्दभटेन" । " चिबिर[:*] ॥ स २.. ५. २ वैश[*]ख ब १. ५ [ ] 1 Read खलीप्राप्ये. . Read कर. • Read राजकीया' and प्रक्षेपशौर्य. • Read भूमिछिद्र. Read af fra for andre. Read farge. 7 Read जतः कषतः कर्षयतः. Read नृपतिभिवामशरनित्यायभाव्य स्थिर • Read भूमि,'ग,and 'बाहायी. 10 Read °पालयित. u Read 'माच्छिम्यादावि - Read °भिर्महा. " Bend संयुक्त: # Read . WRnd वेद. " Read वर्ष H Bead भूमि " Read चाच्छेचा. - Read नरव. Read भूमिस्तस्य. " Read °धिवती. * This is no abbroviation of a compare Gupta Insor. p. 187, note 8; Ind. Ant. Vol. VII, p. 70, text lino18, and Vol. VIII. p. 303, note 123 BhasnagarINor. p.37, texti.18.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy