SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. XI. 8 गूरवाडउ मुहंकर दिवाकर । पीपलवाडा देवार[] 7 धारउ । पाविलवाडा नारायण महारच । खरखबला8 वाडा पासिगु भासपालु । भुंडवाडा देवंगु भांविगु । एवं 9 पाडि ८ सत्कविप्रजन १५ पादौ कृत्वा समस्तलो. 10 को मध्यकदेवारचसहित: स्वहस्ताक्षरपत्रं प्र11 यच्छति यथा ॥ मार्गे गछमानभाट[भ]पुषदी12 वारिककार्पटिकवणिज्जारकादिसमस्तलोक13 स्य च सत्कं गतमपहतं च देशाचारेण चौकडि14 काप्रवाहणास्माभिः निर्गमनीयं । तथा स्वस्थाने 15 गतं वांगेनापि निर्गमनोयं । एतत निगमंतानां' महा*]. 16 'राजाश्रीरायपालेनास्माकं रक्षाकारा[स]ry द्रव्य]का17 दिकं मुक्तं नास्माकं मध्ये रक्षाकारो मोक्तव्यः ॥ एतद18 स्माभिः स्वयमपि लोहमयमंगीकृतं निर्गमनीयं च ॥ 19 पनया' विधिना राणकानां निर्गमापयंतानां 'अस्माकं मध्या20 त् यः' कोपि ब्रामणो' [न] निर्गमते' पेटं पृष्टिं वा दर्शय21 ति एमाणस्तु कायव्रतं कृत्वा मयते च स च सोपि 22 खानगईभचांडालो" भूत्वा मृयते" । राजाश्रीरायपालादी23 नां राणकानां वालेपि" अंधिर्नास्ति न च दू[ष]णं किमप्य24 स्तोति । पत्र साक्षि. श्रीजयसिंहदेवीयदेवरहावसरी. 25 यभधारकईलासकसमायातकटुकविप्र०साजणु । त28 या "श्रीपणहिलेश्वरीभहारकवरुणसिउ । श्रीजेन्द्रराजे27 वरीयभारकमहेखरसिउ" । पणुपम्वेवरीयभट्टारक-" 28 शानसिउ । "पृथीपाल[व]रीयभधारकभीपाप्रतिवमटार[क]-" 29 ईशानू । जोजलेश्वरीयभष्टारकमुक्तिदेउ । त्रिपुरुषीयभ30 हारकविनायकमांतिसिउ । पासलेश्वरीयभारकमूलदेउ । 31 श्रीपालेश्वरीयभट्टारकतत्पुरुष । [त्रिपालाकेश्वरीय[भधार32 ककेदार । भासपाल[व]रीयभट्टारकत्र[]रासि ॥ पृथ्वीपाले1 Road गच्छहाट. - Read 'माभिनिगम. • Read एतनिर्गमयता. • Rend 'राज'. • Read पनेन. • Read निर्गमयतामाकं. - Read अध्याय: • Read ब्राप्रपी. • Road निर्गमयति. - Read मियते. ॥ Read वान. - Rend बियते. - Read रानी . M Read बालेऽपि. Read रीय " Read वरीय and महेश्वर - Read रोय. Read 'परोय.. - Read "प्रतिषा. • Read .
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy