SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 18 EPIGRAPHIA INDICA. 4. तरुरिवाचीणफलच्छा यतये कान्तपरोपकारी प्रशस्तलक्ष्यलक्षणः 5 चीणशत्रुरचीणकुशलाशयो युधिष्ठिरवदसाधारणधर्मसेतुः 6 वराहदासस्तस्य सत्मनुई शरथादिनृपसदृशचरितो 7 दानदचदाक्षिस्योत्साहसंपत्रो' 8 धोर स्वकर परिभूतारि तिमिरनिकरो 9 लिनगुणविभूषणस्मामन्तमहाराजभहिशूरस्तदनुज प्रतिदिनमुपचीय10 मानानेकविधधाम्बुप्रवाहोपहतकलिप्रतापः 11 रुधनार्थसुखाधिममोपायपारीण: 12 क्रान्तद्दारकाधिपतिरनेकदेवतायतनसभाप्रपारामावसथविहारकाक्रितयुगधर्मावलम्बी 13 रयिता कलादपि ' 14 शरण्यः 1 Read दाच्य° for 'दच. • Bend "सिंहादिस्य परापरज्ञः Bond वातय. 10 Bond मन्वादिप्रणीतस्मृत्यन्तरसलिलावगाहनविश्वनिजकुलगगनसकलामलेन्दुरम तानि. Second Plate. [VoL XI. चान्तिमान् श्रीसेनापति नयविनयदमदया सततमितरेतरावि शार्ङ्गपाणिरिव निरङ्कुशपराक्रमा• श्यामोव्रतविपुल 15 प्रसभमहाहवसमागमावाप्तदिङ्मुखोहीयमानाने कयशाः 16 स्फुटमधुरललितोदारधीर गम्भीर वल्लुप्रसृताभिधानः * 17 वक्षस्थलस्थिरातिशयानुरक्तश्री [:*] सामन्तमहाराजसिङ्घादित्यकुशली' सर्व्वानेव 18 राजपुत्रराजस्थानीयामात्यद्राङ्गिकमहत्तरचाट चारभटहस्त्यश्वारोहादीन' 19 समाज्ञापयत्यस्तु वस्तंविदितं यथा मया मातापिचो पुण्याप्यायनायात्म - 20 नयोभयलोकहितसुखावाप्तये ' एलापद्रवास्तव्यब्राह्मणबप्पखामिने 21 मैत्रायणिकस ब्रह्मचारिणे क्रिष्णात्रेयसगोत्राय' दर्भचारग्रामे भोण्डक22 बधिर कुटुम्बी सह वाप्या भूमिच्छिद्रन्यायेन ब्रह्मदेयस्थित्याचन्द्राकर्णवचिति23 समकालीन पुत्रपौत्रान्वयभोज्यतया निसृष्टो यतोस्य भुजतो' न केनचि24 दाबाधा कार्खेति । उ [] च भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्रा 25 बि स्वर्गे मोदति भूमिदः [*] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥\-[१*] 26 यानीह दारिद्युभयावरेन्द्रेईनानि धमायतनीक्रितानि" [1 *] निम्माल्यवान्त परमगुरुवत्सलः प्रतिमा 27 fa तानि को नाम साधु पुनराददीत [२] इति ॥ सं २०० ५० ५ अश्वयुज" शु १० ३ [॥*] 88 खहस्तो मम ॥ 11. Bend चाच 2 Read कलावपि कृत. • Read दोन्. Read . सामन्तमहाराजवराहदासस्तत्पुत्रः परमब्रह्मण्य Read 'प्रश्रिता. • Read 'पिच'. • Bend भंनती.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy