SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ No. 18.] BANSWARA PLATES OF BHOJADEVA. 183 17 दायसमेतं सभागभोग सोपरिकर सादायसमेतं 'व्राह्मणभाइलाय वामन18 सुताय वशिष्ठसगोत्राय वाजिमाध्यंदिनशाखायैकप्रवराय च्छिंच्छास्थानविनिग्गे तपूर्व1) जाय मातापित्रीरात्मनश्च पुण्ययसोभिये' अदृष्टफलमंगीकृत्य चंद्राकारण20 वक्षितिसमकालं यावत्परया भक्त्या शाशनेनोदकपूर्व प्रतिपादितमिति मत्वा त21 त्रिवासिजनपदैर्यथादीयमानभागभोगकरहिरण्यादिकमाजाश्रवणविधेये22 मत्वा सर्वमस्मै समुपनेतव्यमिति ॥ सामान्यं चैतत्पुण्यफलं 'वुध्वाऽस्मदंशजै रन्यै28 रपि भाविभोक्तभिरस्मत्प्रदत्तधर्मादायोयमनुमंतव्यः' पालनीयश्च ॥ उक्त 24 हुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ [५*] 25 यानीह दत्तानि परा नरट्रैनानि धर्मार्थयशस्कराणि । निर्माल्यवांतिप्र तिमानि 26 तानि को नाम साधुः पुनराददीत ॥ [*] अस्मत्कुलक्रममुदारमुदाहरद्धि रन्यैश्च दानमि27 दमभ्यनुमोदनीयं । लक्ष्म्यास्तडित्सलिलवुडुदचंचलाया' दानं फलं परयश: परिपाल28 मं च ॥ [*] सनितान्भाविनः पार्थिवेंद्रान्भूयो भूयो याचते रामभद्रः ॥ 29 सामान्योयं धर्मसेतुपाणां काले काले पालनीयो भवद्भिः ॥ [*] इति कम30 लदलावुविंदुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदा. 31 हृतं च वुध्वा" न हि पुरुषैः परकीर्तयो विलोप्या इति ॥ [*] संवत् १०७६ माघ शु दि ५ [*] 32 स्वयमाञा । मंगलं महायोः ॥ स्वहस्तोयं श्रीभोजदेवस्य [*] 1 Read ब्रामण. • Read चंद्रा 7 Read धर्मादायी. 10 Read °दखांबुबिंद. . Read वसिष्ठ. - Read शासने. • Read 4. 11 Read T. - Read 'यशो. • Read बुद्धा. • Read °बुद्बुद
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy