SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ No. 17.] NAVALAKHI PLATES OF SILADITYA I. 179 य 8 मण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तान विसृतजाइ[वी]जलौघप्र9 क्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाचितस्मरभसमा भिगामिकैर्गणः 10 सहजशक्तिशिक्षाविशेषविस्मापिताखिलबलधनुईरः प्रथमनरपतिसमतिसृष्टानामनुपाल. यिता धर्मदा11 यानामपाकर्ता प्रजोपघातकारिणामुपानवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा सस्य संघतारातिपक्ष12 लक्ष्मीपरि]भोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवधिः' परममाहेश्वरः श्रीध रसेनस्तस्य सुतस्तत्पदानु13 यातस्मकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमादिमण्डलम्समरसतविजययो भासनाथमण्डला14 प्रद्युतिभासुरतरन्सपिठो दूढगुरुमनोरथमहाभारस्सर्वविद्यापरावरविभागाधिगमविम लमतिरपि सब15 तस्मुभाषितलवेनापि मुखोपपादनीयपरितोषस्ममग्रलोकागाधगाम्भीर्यदयोपि सुचरितातिशयसुव्य16 क्तपरमकल्याणस्वभाव-खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्तिमानुप रोधोज्वल तरीकता17 Mसुखसंपदुपसेवानिरूढधर्मादित्यहितीयनामा परममाहेश्वरः श्रीशीलादित्य कु. शली सर्वानवायुक्त18 कविनियुक्त कद्राङ्गिकमहत्तरचाटभटकुमारामात्यादीनन्यांश्च यथाभिसंबद्ध्यमानका. समाज्ञापयत्यस्तु वः 19 संविदितं यथा मया मातापित्रो पुण्याप्यायनाय संगपुरीविनिर्मातनाना गोत्रचरणतपस्व20 यायोपतब्राह्मणद्रोण-'इब्रवसु-वत्स-षष्ठि-गुहिला-भट्टिसूर्य-दिवभट्टि21 लद्रक-आदित्यवसु-हिद्रोण-विद्रोण-कुमारशर्मा-भहि-त्रादित्यरवि. Second Plate. 22 [गणक] [क]क'-गोपाब्यक-खन्द-धर्म-भट्र-आदित्य-हिमादित्य-बप्पटक-मतश-10 23 ममा-ईश्वर-बोप्यखामि-द्विबप्पटक-गोप-दाम-हिभद्र-खोक्वक-केशव 1 Abhigamikah guna, 'inviting virtuous qualities' ; see Gupta Inser. p. 169, noto 2. • Read संहताराति. - Read पार्थिवत्री:. Read 'भासुरतरांसपीठो • Read 'वस • Read °स्वाध्यायोपेत. Read न्द्रवस (२). • I am not able to make out the name. It may be Ganaka, or Gagarkka (s mistake for Ganarkka). But the letter after pa is more probably tna, in which case it may be Ganana (mistake for Ganaratna). . I am not sure wbother I bave read the name correctly, nor can I make out anything of it. • Read मावशी .
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy