SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ No. 13.] GOHARWA PLATES OF KARNADEVA. 145 36 न्त्री महासान्धिविग्रहिको महामात्यो महाधर्माधिकरणिको महाप्रतीहारी महाक्षपटलिको महाभाण्डागारिको महासामन्ती महाप्र-(1) 37 मत्तवारी महाश्वसाधनिकः एतानन्यांच[*] कीर्तितान यथास्थाननियुक्तराजपुरु पान्यथाप्रतिस्थान कोशम्बपत्तलायं' (1) चन्दपहाग्रामनि38 वासिनो निखिलजनपदान्यथाह मानयति बोधयति समाजापयति [*] विदितमस्तु भवतां यथा ग्रामोयमस्माभिवतुराघाटविशुद्धः सजल39 स्थलः साम्वमधूक[:*] सगौषरः सलोहलवणाकरः खसीर्मापर्यन्त[*]' सवनतुणयूतिगोचरपर्यन्तः (1) विदमी कौण्डिन्यगोत्रायाङ्गिरसाम्ब- (0) 40 रीषयौवनास्पत्रि(:) प्रवराय वाजसनेयसाखिने उपाध्यायसीलपौत्राय आवसथिक. माल्हपुत्राय पंडितश्रीशान्तिसम्मणे ब्राह्मणाय 41 ग्रामोयं एतेषां पर्व"कत्वा श्रीमत्कएर्णप्रकाश व्यवहरणे सप्तमसंवत्सर कार्तिके मासि 1 सुक्लपक्षकार्तिकीपौर्णमास्यां तिथौ गुरुदि42 ने एवं संवत्सरमासपक्षतिथिवारानुक्रमेणाद्यह श्रीमतअर्घतीर्थे। गंगायां सात्वा भगवन्तं शिवभट्टारक समभ्यय॑ मातापित्रोरा43 त्मनश्च पुण्ययशोभिवृद्धये चंद्राकक्षितिपर्यन्तं शासनत्वेन प्रदत्त इति मत्वा यथादीयमानभागभोगहिरण्यादिसमस्तराजप्र-(1) 44. त्यादायाः एतस्याज्ञाश्रवणविधेयीभूय दातव्या: । तदपचिकीर्षया न केनापि (न)' गन्तव्यमिति ॥ छ ॥ भवन्ति चात्र पुण्यश्लोकाः । 45 सर्वानेतान् भाविनः पार्थिवन्द्वान भूयो भूयो याचते रामभद्रः [1] सामान्योयं धर्मसेतुर्नुपाणां काले काले पालनीयो भवद्भिः । [३१] व 46 हुभिर्वसुधा भुक्ता राजति:" सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ [२२*] भूमिं यः प्रतिग्रहाति यश्च भूमि प्रयछति' 47 उभौ तौ पुण्यक्रर्माणी नियतं स्वर्गगातिनौ ॥ [३३*] षष्टिं वर्षसहस्राणि __ स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके व-(1) मेत ॥ [३४] अस्मिन्वंसे हिजन्नोपि यश्चान्यो नृपतिर्भवेत । तस्यापि करलग्नो शासनं न व्यतिक्रमेत ॥ [३५] सुवर्णमेकं गामेकां भमेरप्ये 1 Read °तान्. + Read बोध - Read °सौमा. 9 Read शाखिने W Read शत. - Read बहुमि. - Read प्रयच्छति. - Read वसेत्. - Read भत्. . Read पुरुषा' and 'स्थानं. • Rend समाज्ञा • Read °साम्ब. n Rend शर्मयों ब्रा. " Read श्रीमदघ 1 Read राजमि:20 Read 'कर्मागी. - Read 'बंश. . Read कौशाम्बपत्तलाया. • Read साम • Read यौवनाच. - Read एवं. - Read °वेन्द्रान. - Read 'एकाति. 1 Read गामिनी. 24 Read 9.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy