SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ No. 9.] FIVE VALABAI PLATES. 113 TEXT. First Plate. 1 Oml svasti [11*] Valabhitaḥ prasabha-prapat-amitrāņā[m] Maitrakānām(ņām) atala-bala-sapatna-ma2 pdal-ābhoga-samsakta-sa[m]prahāra-sata-labdha-pratāpaḥ pratāp-opanata-dāna-ma(mā)n. árjja3 v-Opärijit-anuragðun urakta-maulabhțita-mitra-śrēņi-bal-äväpta-rajasrih paramama4 hēšvaras-sēnäpati-Sri-Bhatakkas-tasya satas-tach-cbarana-rajo-run-ivanata-pavitrikrita5 sirah firð-vanata-batru-chdämani-prabhā-vichobhurita-pada-Dakha-parkti-didhitir-ddin ani6 tha-jan-Opajivyamana-vibhavah paramamähēsvarag=sönápati-Dharasēnas tasy=&puja7 gætat-pad-Abhipranama-praśasta-vimala-maulimaņir-Mmany-adi-prapita-vid hi-vidhana8 dharmm. Dharmmarāja iva vihita-vinaya-vyavasth[á]-paddhatir-akhila-bhuvana-mandal abhoga9 svaminā paramasvämina svayam=upabita-räjy-abhishēka-mahåvigränan-ävapūta-rā10 ja[6]rih paramamähöśvaro maharaja-Dronasiham(simha) si[m]ha iva tasyminujaga svabhaja-balē. 11 na para-gaja-ghat-ānikā[nā®]m=ēkavijayi saraņē(ņai)shiņām saraṇam-avaboddha śāstr-ārt[th]a-ta[t*]tvā12 nám kalpatarur=iva subți(i)t-pranayinām yathābhilashita-phal-opabhogadaḥ parama13 bhi gayatah paramabhattaraka-păd-anuddhyāto mahäsämanta-mahārāja-Dhruvasēnaḥ 14 kusali barvvăn=ēva Bvăn-ayuktaka-viniyuktaka-châta-bhata-matattara-dräögika dhruva15 dhikaraṇika-dāņdapāśik-adin-anyāṁs-cha yathi-sambaddhyamánakan-anudarsa Second Plate. 16 yaty-astu vo viditam yath-Akrõlaka-grāma uttara-s[i]mni dvādasa-pădä(r)vartta parisară va(va)pi(pi) 17 kshetra-padáva[r]ttās-cha tři(tri)msat tatr=aiva våstavya-bra(bra)bmaņa-Skandāya A upasvasti-sagotrāya Vajisanėya18 sabrahmachariņē yad=ētat=[pū]rvvabhukta-bhajyamāpakan tan=mapă(y=a)pi mātā pitroḥ puny-āpyåyana(na)ya 19 átmanaś=ch-aihik-ādē(mu)shmika-yathābhilashita-phal-äväpti-nimittam pūrvv-achara sthity=inujñātam 20 pa(ya)to=sya pūrvva-bhukti-maryyādayı bhumjatā(tah) krishata[h]'karshayataḥ pradiçató Vå na kõna-vi(chi) t-svalp=ăpy=ă21 b[a]dha vichāraṇā vā (na) käryy=xsmad-vamsajair=āta(gā)mi-bhadra pripatibhis-cha -vityäny-aišvaryyany=ēsthira mönuryya 22 tå (sä)ma(ma)pyar cha bhůmidāna-phalam=avagachchbadbhir-iyam=asmad-anumatir anumantanya(vy=a)pi ch=ätra Vya sa-gitaḥ 23 blokā bhavanti [ll*] Bahabhir=vvasndhá bhukta rajabhi[h*) Sagar-ādibhiḥ[lo] yasya yasya yada bhūmis-tasya tasya tada Expressed by a symbol. Perhaps -rajyafrih. The engraver has misread his draft and misshaped the visarga. * Read ch-anityānyraifuaryyany=aathiranh enwahy . The engraver hos misread his draft and misshaped the stearga.
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy