SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ No. 8.] THREE COPPER-PLATE RECORDS OF SONPUR. . 20 gamya sam[n]chita-bhoga-bhăgakara-hirany-a (a)di-pratyayam-upanayadbhir-bhava21 dbhiḥ sukhôns prativă (g]tavyam-iti [I] Bhåvibhis-cha bhapatibhir-ddanti(tti)r=i22 yam=as[ma]diya dha[r]ma-g[aujravåd-asmad=anurodhäch=[cha) va-dattir(dattir)-ivs idupa(PA)23 [lliniyal | Tatha [ch=0*]kta[m] dha[r]mma-sä(63)stro [1] Bahubhi[r]-vasudbā dattá (1) rājabhiḥ Sage24 r-ådibhiḥ yasya yas[ya) yndá bhtmistasya tasya tada phalam || Má bht25 taphala-saka vaḥ paradatt=ēti parthivaḥ sva-danat=phalamanantyan 26 para-datt-anu pålano | Sa(sha)shthi(shți)-varsha-sahasrani svarggo modati bhumi-(1) 27 dah kshi (ksho)ptä сh-anumantācha dvåv=etau Daraka-grå (ga)minan 1 Agnēr-apatya[m] 28 pra[tha]ma[m*) savarņņa[] bhar(bhūr)-V&(Vaishnavi Su(sa)rya-Butas-cha gāvaḥ yaḥ kañchana[] gañacha Second Plate; Second Side. 29 mahin-cha dadya[t] (l) dattās=[tra]y&s=tēns bhavanti lokē (kah) | $Aspo(äspho) tayanti pitara[ho] 30 pravalga(ya)nti pitamahaḥ | bhami-data kule jätaḥ 88 nag-tra(s)[t]A 31 bhavishyati Bhumi[mo] yaḥ pratigrih[o]ati yas-cha bhubht)mi[in'] prayachchhati ubh[an] 32 tau punya-karmmiņau niyatau(tam) svarga-gåminau Tadiganä[mo] sabasre 33 ņa vājapēja-sa (sa)tani(tēna) cha [1] gavā[oo] koti-pradáněna bhtmi-hartta na su(su)dhya34 til Haratë hårayatē y&g=t[u] manda-buddhis-tamo-vsitaḥ subaddho Vårupai[bo] 35 påsai(šai)satiryagönsi(gyönim) 80 gachohhati | Suvarppam=ēka[mo] gam-ēkä[m] bhimi(me)36 r=apy=arddham-angula[m"] [lo] haram(n)=na[ra]kam=āyāti (1) pavad=āhuta-sa[**] plava) 1 37 Sva-[da]ttä[m] pasära(para)-dattām=vå yo Sharad-vas[]ndharaḥ sa vishthåyå [m] ksimi38 [r]=bbastvä] pitfibbis-saha pachyatě | Adityo Varano Visbna (shņu) [r-Brahmå"] Somo Hutasa(sa)naḥ Su(sa)lapāņis-cha bhagavä[-a®]bhina[nda®]nti bhimidaḥ(dam) Sámányor 40 ya[m] dharmma-sēto [ro]-npipāņi[n] kala kala pålaniyo bhavadbhiḥ [lo] sar[vá] - 41 D=ētāna(n) bhävinaḥ pårthivēndrāna(o) bh[t]yo [bhayo®] yachata Råmabhadraḥ 16 Third Plate. 42 Iti kamala-dal-ambu-binda (ndu)-lola [m] śri(tri)yam-anuchintya] manushya-jivi43 tañ=cha bakalam-idam=udahşiriñ-cha buddha na hi purushai[bo] para-kirta yo vilopya iti Paramamahēsvara-para[ma]bhatáraka-maharajadhiri ja-paramosvara-Soma-kula-tilaka-Trikalingadhipati-srimad-Yaya46 t[i]rajadēvasya pådanapravarddhamana-vijayarajyo pafohadasa(ga)mē 47 samvatsarő | Marggasi (Margasira)-māsē (1) su(gu)klapakshð trayodas(8)yan-tithau Samva 44 45 1 Read Opalaniya. * Read Shud-aphala-fanka. The akshara is different from the other initial as which oedur in this inscription. It resembles the letter da. • Read --Blüta-tamplacan. Read harita carundharai. • After the mark of punctuation, there is a symbol which may be the vowel ierned by the engraver himself, As it is written at the beginning of the next line. * Read wadaksitaacha buddhra..
SR No.032565
Book TitleEpigraphia Indica Vol 11
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1911
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy