SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ No. 6.] MALIYAPUNDI GRANT OF AMMARAJA II. 51 7 नामश्वमेधावभृथसानपवित्रीकतवपुषाम् चालुक्यानां कुलमलकरिष्णोस्मत्या[व]8 यवतमेन्द्रस्य भ्राता कुमविष्णुवईनोष्ट[*]दश वर्षाणि वेंगिमण्डलमपालयत् । तदाम Second Plate; First Side. 9 जो 'जयसिहस्त्रयस्त्रिंशतम् । तदनुजेन्द्रराजनन्दनो विष्णुवईनो नव । तत्म नुनगियुवराज10 Mपंचविंशतिन्तत्पुत्रो जयसिंहस्त्रयोदश । तदवरज[:] कोक्किलिष्षण्मासान् । तस्य ज्येष्ठो धाता 11 विष्णुवईन[स्त] मुच्चाव्य [स]प्तत्रिंशतम् (0) वर्षाणि [i] तत्पुत्रो विजया दित्यभ[r"]रकोष्टादश । तत्सुतो 12 विष्णुवईनष्षट्विंशतम् । नरेन्द्रमृगराजाख्यो मृगराजपराक्रमः [1] विजयादित्य18 भूपाल:: चत्वारिंशत्ममाष्टभिः [॥ २"] तपुत्रः कलिविष्णुवर्धनोध्यईवर्ष । त14 पुत्रः परचक्ररामापरनामधेयः [*] हवा भूरिनोदंबराष्ट्रनृपतिं मंगिम्महा संग15 र' गंगानाश्रीवगंगकुटशिखराबिर्जित्य सड[]लाधीशं संकिलमुअवलमयुतं यो भ[7]16 ययित्वा चतुश्चत्वारिंशतमब्दकांच विजयादित्यो रक्ष क्षितिं । [३] तदनुजस्य लब Second Plate; Second Side. 17 यौवराज्य स्थ विक्रमादित्यस्य सुतचालुक्य भिमस्त्रिंशत [*] तस्याग्रजो विजयादित्यः 18 षण्मासान् [*] तदनसूनुरम्परानस्यप्त वर्षाणि । तत्सूनुमाक्रम्य बालं चालुक्यभिमपि19 तव्ययुधमनस्य नन्दनस्तालनृपी मासमेकं । नानासामन्तवग्गैरधिकबल युतम्म-10 20 तमातंगसैनो" हावा तं तालराजं विषमरणमुखे 21 जाः [*] एकादं सम्य गंभोनिधिवलयतामन्बरबहरिधि श्रीमावालुक्य IRead वपुषां. I Rend वर्षाणि. • Read जयसिंह •Read शितं वर्षाषि. • Read °पालमत्वा. • Read मोडं. + Resd संगर गंगानाश्रितगंगकूट'. • Read सडाडला; in contravention of the rules, the first halt of the verse ends in the middle ot. compound word. • Rend'मीम. ___- Bend वर्ग" and "युतै. Read °सेमेईत्वा, Read "चरित्रौं श्रीमांचालुक्यभीम'. 12
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy