SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ VOL. IX. 37 च । चपरमपि यदीयैमनिर्माणशेषैरणुभिरिव चकार स्पष्ट[म][नन्दि वेधाः ॥ [२१] देवो' 38 'चतुरम्बुराशिरमनारोचिष्णुविश्वम्भरामाक्रामनिजविक्रमेण समभूत्' श्रीकीर्त्ति मारा 39 यथः [it] श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः स[मं] विद्दिषां देन्य यज्ञदची मनसि च भ 40 यं सेवांजलिं मौलयः ॥ [२२* ] 'जतगोवर्धनोपारं [हे] लोन्मूलितमेरुणा । 32 EPIGRAPHIA INDICA. उपेन्द्र 41 मिन्द्रराजेन जित्वा येन न विस्मितम् ॥ [२३] 'सकलजननमस्यः सोथ [व] नमस्या 42 भुवनपतिरनेकान्देवभोगाग्रहारान् | उपरि पर[श] रामस्यैककुग्रामदान43 स्फुरितगुणगरिम्बस्त्यागकीर्त्त्या वभूव ॥ [२४* ] स च परमभट्टारकमहाराजाधिराजपरमेश्व 44 रश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर 45 श्रीपृथ्वीवज्ञभश्रीवल्लभश्रीमनित्यवर्धनरेन्द्रदेवः कुशली सर्व्वानेिव यथासंवध्य-' 46 'मानाचाष्ट्रपतिविषयपतिग्रामकूटयुक्तकनियुक्तकाधिकारिकमहत्तरादी 47 न्समादिशत्यस्तु वः संविदितं यथा श्रीमान्यखेटराजधानीनिवेशिना श्रीप48 हवन्धाय कुरुन्दकमागतेन मया मातापित्रोरात्मनचेहिकामुष्मिकपुष्य Third Plate. 49 यशोभिहये (1) लक्ष्मणगोत्राय वानिमाध्यन्दिनसब्रह्मचारिणे" राणपभट्टसुताय 50 प्रभाकरभट्टाय लाटदेशान्तर्गत कम्प्रविनसमीपे उम्बरागामग्रामः यस्य पू51 र्व्वतः तोलेजकं दक्षिणतो मोगलिका पश्चिमतः संकीग्राम उत्तर [ती] जवलकूपकमे 1 Metre: Sardalavikridita. • Metre Sloka (Anushtubb). 7 Rend संबध्य 52 वमाघाटचतुष्टयोपलचितः सोद्रंगः सपरिकरः सदण्डदशा [प] राधः सोत्पद्यमान53 षिष्टिक : " सधान्यहिरस्यादेयोभ्यन्तर सि[हा] पूर्व्वदेवब्रह्मदायरहित: " शकनृप काळा 54 तीत [सं.]वत्सरशतेष्वष्टासु" षट्त्रिंशदुत्तरेषु [ यु]वसंवत्सरफाल्गुन शुद्ध सप्तम्यां संपने • Read • Metre : Malini. • Bend समभूद्रौ ● Read बभूव. This md appears to have been first inadvertently omitted and then engraved quite close to the rim. • Bond बन्धाय. 11 Rend विटिकः. 13 Read. 10 [Read सम 18 The inner stroke of sh in shva is wanting.
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy