SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ No. 52.] KRISHNAPURAM PLATES OF SADASIVARAYA. 335 85 रोमाको कोतिवध्वा इव भुवनमिदं सर्वमंतवत्याः । []86 णी नाणीयसीव प्रकटितविहीरलक्ष्या रणाग्रे (1) शां. 87 त्ये जीमतपडिः किल 'शकलखलस्तोमदावानलानां [॥३४*] तुंगा88 मेव दया पदांबजयुगं शोणं च कृष्णां तनं रक्ता(क्तां) नीलशितां' 89 त्रिवेणिमनवां वोक्षां गिरं नर्मदा [1] तीस्थानीति [स]मावहत्य90 वयवैः शेषादिवासी विभुः प्रायो यस्य विशेषभक्तिमुदित: 91 पट्टाभिषेकश्रिये ()[३५*] वोषधिपत्युपमायितगंडस्तोषणरूप92 जितासमकांडः [*] "भाषगेतप्युवरायरगंडपोषणनिर्भरभू93 नवखंडः ()[३६] राजाधिराजबिरुदो राजराजसमांहतिः । खा. 94 राजराजमानश्री[:*] श्रीराजपरमेश्वरः ()[३७*] मूरुरायरगंडांको 95 मेरुलंघियशोभरः । शरणागतमंदारः पर[रा]जभयंकरः ।()[३८] 96 करदाखिलभूपाल: परदारसहोदरः । हिंदुरायसुरवाणप्रिं97 धुराजगभीरधिः' ()[३८] विष्टपत्रयविख्यातो दुष्टशार्दूलमर्दनः । 98 अरीभगंडभेरुंडो हरिभक्तिसुधानिधि: ()[४. *] वर्धमानापदानश्ची-. 99 रईनारीनटेश्वरः । इत्यादिवरुदैवदितत्या" नित्यमभिष्टतः ।()[४१] 100 "कांभोजभोजकाळिंगकरहाटादिपार्थिवे: । सौविदलपदं प्रा101 संदर्शितनृपोपदः ()[४२*] सोयं नोतिविशारदः सुरतरुस्फाल-13 . 102 विधाणनस्सर्वोर्वीशनतस्सदाशिवमहारायक्षमानायकः । 103 बाहावंगदनिविशेषमखिन्तां सर्वसहामुद्दहन्विदचाणप104 रायणो विजयते वीरप्रतापोवतः ॥ [४३ निधिवारणवेदेंदग105 णिते शकवत्सर । प्रभवे वत्स[रे"] मासि पौषे मकरसंक्रमे 1()[४४] कृष्णपचे च पु106 ण्यायाममायां सोमवासरे । कार्याः पावने" तीरे रंगनाथस्य 107 संनिधौ ।()[४५*] काश्यपान्वयरत्नेन शाश्वतातलकीर्त्तिना । शवदाराध108 नाइष्टविखनाथापितथिया ।()[४६*] धर्ममर्मविदा चाणकर्मठेन मनीषि109 णा । दुर्मदारिमहा(ही)पालशर्मदारिभुजोजसा ।()[४७*] सत्यादतांतरं Third Plate ; Second Side. 110 गेण सखात्याश्रयशोभिना । सहितेनाधिकं भूत्या सर्व111 अग(गु)णथालिना (0[४८*] श्रीमत्कांचीपुरवराधीखराकोपयो - Read सिता. • Read भीषधि I Read °पंक्रि: . Read सकल. • Read तीर्था'. His corrected from perhaps म. IRend भाषेगे. sy is corrected from another letter. .रंदवंशशिखामणि in the British Museum plates. ॥ Read काबीज 1 Read पार्थि Originally grant was written. • Read °विरदे. Read 'A.
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy