SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ No. 52.] KRISHNAPURAM PLATES OF SADASIVARAY A. 333 30 नळनहुषानप्यवन्यामथान्यान् । आ सेतीरा सुमेरीरवनि. 31 मुरनुत: स्वैरमा चोदयाद्रे (1) रा [पाश्चात्याचलांतादखिलहद32 यमावर्त्य राज्यं शशास ()[१५*] नानादानान्धकार्षीकनकसदसि 33 यः श्रीविरूपाक्षदेवस्थाने श्रीकालहस्तीशितुरपि नगरे वें. 34 कटाद्रौ च कांच्यां । श्रीशैले शोण शैले महति हरिहरेहोबळे मं35 गमे च (0) श्रीरंगे कुंभकोणे हततमसि महानंदितीर्थे निवृत्ती [॥१६*] 36 गोकर्णे रामसेतो जगति तदितरेष्वप्यशेषेषु पुण्यस्थानेष्वा37 रब्धनानाविधबहळमहादानवारिप्रवाहैः । यस्योदंचत्तुरंग38 प्रकरखुररजःशुथदंभोधिमग्नमाभृत्यक्षच्छिदोद्यत्तर(कर)कु39 लिशधरोत्कंठिता कंठिताभूत ()[१७*] ब्रह्मांडं विश्खचक्र घटमु. 40 दितमहाभूतकं रत्नधेनं (1) सप्तांबोधीथ कल्पचितिरुहल41 तिके कांचनों कामधेनुं । स्वर्णमा यो हिरण्यावरथमपि 42 तुलापूरुषं गोसहसं (1) हमाखं हेमगर्भ कनककरिरथं पं. 43 चलांगल्यतानीत् (1) [१८*] प्राज्यं प्रशास्य निर्विघ्नं राज्यं द्यामिव शा44 सितं [*] तस्मिन्गुणेन विख्याते क्षितेरिने दिवं गते ।( [१८] ततोप्य45 वार्यवीर्य:*] श्रीकृष्णरायमहीपतिः । बिभर्ति मणिकेयरनि46 विशेष महीं भुजे ()[२०] की. यस्य समंतत: प्रगतया' विखं रुचै47 क्यं व्रजे()दित्याशंक्य पुरा पुरारिरभवद्वाळेक्षण*]: प्रायशः [*] पद्मा48 क्षोपि चतुर्भजोजनि चतुर्वक्त्रोद्भवत्पद्मभूः (1) काळी खड्गम49 "थाद्रमा च कमलं वीणां च वाणी करे ।(1)[२१*] शत्रूणां वासमेते दद60 त इति रुषा किं न सप्तांबुरासीवानासेनात्तरंगतटित-10 51 वसुमतीधुझिकापालिकाभिः । संशोस्य खैरमतत्पतिनिधि-" 52 जलधिश्रेणिका यो विधत्ते (1) ब्रह्मांडस्वर्णमेरुप्रमुखनिज53 महादानतोयैरमेयः" (1)[२२*] स्तुत्यौदार्यस्मुधीभिस्स विजयन Second Plate; Second Side. 54 गरे रत्नसिंहासनस्थः मापालाकृष्णरायक्षितिपतिरध55 रीतत्य नीत्या नगादोन । मा पूर्वाद्ररथास्तक्षितिधरकटकादा 56 च हेमाचलांतादा सेतोरथिसार्थवियमिह बहळोवत्य को. at looks like HT, Read प्रसत. - Read चादमा. Read तुरंगवुटित. 'दा looks like°च. ' is corrected from ल. • The cof श्व looks like च. Read instead of 7 ॥ Read संभोष्य. - Read भौधों. • Read भ instead otr. • Read शौ° instead of सौ. - Read 'त्पति
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy