SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ No. 51.] SARNATH INSCRIPTION OF KUMARADEVI. 325 19 नपि पयःपूरस्य 'पातु न ते चिवं प्रागलभन्त याचकमन:सन्तोषनित्य व्ययात् । त्यागैर्यस्य *महीभूज: प्रमुदिते तद्याचकानाञ्चये स्वच्छन्दाहितनित्य निर्भरपय:20 पानीत्मवैरासते ॥ [१७] 'यद्दिद्देषिमहीभुजां पुरवर प्रभ्रष्टहारावलीाधास्तन्मृग पाशवन्धमनसा गवन्ति नैव भ्रमात् । व्याधाः सस्तसुवर्मकुण्डलमहि चान्त्या 21 तदत्यायतेदण्डैर्दागपसारयन्ति च भयप्रोत्कम्पिहस्तमजः ॥ [१८*] 'यस्योत्सबवि. रोधिभूपतिपुरप्रासादपृष्ठोपरि प्रत्यग्रस्फुरदुग्रशष्यकवलव्यालोलवाजि22 व्रजः । श्रादित्यस्त्वभवत्म मन्थररथश्चन्द्रोपि मन्दोभवत् घासपासविरुदलोभहरिण, रक्षन् पतन्तन्ततः ॥ [१८] अहह कुमरदेवी तेन र[*]ना प्रसिद्धा नि (वि)जगति 23 परिगीता बोरिवेहाच्यतेन । प्रविलसदवरोधे तस्य राज्ञोजनानां नियतममत रश्मलेखिका तारकास ॥ [२०]' वीहारी नवखण्डमण्डलमहीहारः वतीय न्तया 24 तारिण्या वसुधारया ननु वपुर्विधाणयालंकृतः । यं दृष्ट्वा प्रविचित्रशिल्परच नाचातुर्यसीमाश्रयं गीर्वाणैः सदृश[ञ्च] विस्मयमगाह्रागिश्वकर्मापि सः (1) [२१] श्रीधर्मचक्रजि25 नशासनसबिवई सा जम्बुकी सकलपत्तलिवाग्रभूता । सत्तामभासनवर(रं) प्रविधाय तस्ये दत्वा तया शशिरवी भुवि यावदास्ताम् ॥ [२२] ___ 10 धर्माशोकनराधिपस्य समये श्रीध28 म(म)चक्रो जिनो यादृक् तबयरक्षित: पुनरयञ्चके ततोप्यनुतम् । वीहारः स्थविरस्य तस्य च तया यवादयङ्कारितस्तस्मिवेव समर्पितच वसतादा चन्द्रचण्डद्युति ॥ [२३] "तत्कीर्त्तिव्य27 रिपालयिष्यति जनो यः कश्चिदुर्वीतले सा तस्याहियुगप्रणामपरमा यूयं जिनाः साक्षिण: । तस्याः कश्चिदनिश्चितो यदि यशोव्यालोपकारी खलः तं पापीयसमा28 श शासति पुनस्ते लोकपालाः कृधा । [२४] "एकस्तीर्थक्कवादिवारणघटा साहकण्ठीरवः साहित्यो ज*]ज्वलरबरोहणगिरियो अष्टभाषाकविः । ख्याती वामहीभज: 1 Rend पातुं. Ready. • Metro: serddlavikridita. •Metre: Sardalavikridita. • Read भवाास.ढलोमहरिवं. • Metre: Malint. IMetres Bardalavikrtaita. .Metre: Vasantatilaka. • Rend पत्तधिका. . 20 Metre : Śard dlavikridita. 1 Metre: Sardalavikridits. "Metre: Berdalavikrtditn. # Bend Oy the final visarga has been engraved in the beginning of line 29.
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy