SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ No. 47.) 8 ja-mamtri-purohita-pratîhâra-sênâ pati-bhâmḍagarik-åkahapaṭalika-bhishaka (shag)-naimi[ttik-kitabpurika-düta-karituragapattani karaathanagö[kn] 10 [t]ey-Akaraḥ 9 lâdhikaripurushan-ajñâpaya (ya)ty-Adisati cha yatha viditam=astu bhavatâm yathopa[rilikhita-gråma[b] sa-jala-sthalaḥ sa-lôha-lavap-åkarab sa-ma-gartt-baharab sa-madhûk-âmra-vana-vâțika-triņa-yûti-gôcharapayahtab 8-ôrddh[v]-âdhas-chatur-âghâta-visu (su)ddhab sva-elmi-paryantab [samvat] 11 1148 Karttika su di. CHANDRAVATI PLATE OF CHANDRADEV A. ady-êha Sau(Sau)ri-nârāyaṇa- samîpê vidhivan-machtra-dēva-pa(ma)ni-mannja-bhëta-pitziganda-tarppayitvå 12 mira-patala- pâtana-pa[tu-ma]hasams (sam) [ushpa-rochi]sham samabhyarchya tribhupůjâm vidhaya prachura-påyasena havishå vana-trâtur-Vasudevasya havirbhujam [hu]två 13 mátâpitrôr-Atmana [s-cha] punya-pra (ya) [so-bhivriddhayê] Vasishth-aika-pravariya Aparudha-paairlys Varuplevaya(vara). 14(a)mma vr(br)hmaçya gokarsa(rņa)-kusalatâ-pûta-karatal-ôdakên=âsmâbhiḥ achamdrârkkam yavavv(ch-chh)âsanikritya pradattaḥ | matva yathadiyamânabhágabbb ka(ko)ti-pradanana(nêna) bhumi-hartta na vasudha bhukta rajabhiḥ Cha(Sa)ga 15 gakara-pravapikara-turushkadamḍa-kumaragadia paka-prabhriti-samast & [n]=niyatas niyat-âdâyân- Ajñâ (m)-vid hêyî-bhaya dasyatha 16 iti || bhavamti châtra paurapika[b] slökaḥ | | bhûmim yaḥ pratigrihpâti yas-cha bhûmim prayachchhati | abhau tau punyakarmmåpau ni 17 yatau svargna(rgga)- gaminau Isa (sa)mkham bhadrasanam chchhatram varásvá (évá) varavaraṇaḥ | bhûmi-dânasya chihn&ni phalam- a(8)tat-Purandara || shasht(h)im varsha-sahasra 18 pi svarggê vasati bhumidaḥ [1] Achchhêttâ ch=ânumantâ cha tân[y= ]ôva narakari(kê) vasét || Byadattara paradattara và yô harêd(ta)nvasundharâm | sa vishthayam krimir-bhûtvå 19 pitribhiḥ saha majjati || varihînêshv-aranyêshu sushka-kotara-vásinaḥ sarppas-ra(cha) jayamtê dêva-vra(bra)hma-sva-hâripah || na visham ity=â 20 ha[r] vra(bra)hma-svam visham-nchyata(te) | visham=êkAkinam hachti(r) vra(bra)hmasvam puvrapautriakam(putrapautrikam) || "rgåm=akâm svarsom= êkam bhûmêr-apy-êkam-amgalam haram (haran) narakam-âpnoti yavad-A21 bhûta-sa[m]plavam || taḍagânâm sahasrapi 7asvam[8]dhasatâni cha gavam sayati(udhyati) vaba)habhir Vasishthagôtraya |2 Var[Ahasvimi-patrkys 305 1 The engraver originally wrote tribhuvama-, but corrected it. These signs of interpunctuation are superfluous. Metre of this and the following verses: Anushṭubh. 22 râdibhi[b] (1) yasya yasya yada bhumis-tasya tasya tada phalam || yân= iha dattâni purå na[n]drai[r] dânâni rarmmåpiyasaskarâpi [1] ni[rmAlyavia-prati) The 4-stroke has been put over the pu of Purandara. Read gam-dkám svarnam-skam cha. 1 Bead afvamédhasatáni. • Read dharmarthay afas-. 23 mâni tâni ko nåma sådhuḥ punar-âdadhita || || 10 Likhitamm=idam tammrapaṭaka[m] thakkura-sri- Mahapanda || Read chhattram. krishnavisham • Metre: Indravajra. 10 Head likhitam-. 2 B
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy