SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 238 EPIGRAPHIA INDICA. [VOL. Ix. Second Plate; First Side. 16 भोगवईनविषयान्तमगंतवसिसिकाग्राम उभयचत्वारिंशकनिवर्त्तनिना(नेन) 19 भूमेर्बिवर्तनशतम् सर्वादानसंग्राह्यं सर्वदित्यविष्टिप्रातिभेदिकापरिहीणं भूमि20 च्छिद्रन्यायनाचाटभटप्रावश्यमाचन्द्रार्कापर्णवक्षितिस्थितिसमकालीनं पुत्रपौत्रान्वय भोग्यं 21 कलावनवास्तव्यगौतमसगोत्रतैत्तिरीयसब्रह्मचारी प्राह्मणस्वामिने बलिचस्वैश्व देवा22 ग्निहोत्रादिक्रियोत्सर्पणाय मातापित्रोरात्मनश्च पुण्ययशोभिवडये गोग्गा विज्ञापनया 23 उदकातिसम् णातिसष्टं यतोमइंश्यैरन्यै गामिनृपतिभोगपतिभिः प्रबलपवन24 प्रेरितोदधिजलतरणचञ्चलं जीवलोकमभावानुगतानसारान्विभवान्दीग्र्घकालस्थेयस2 . च गुणानाकलय्य 'भोगसामान्यभूप्रदानफलेप्सुभिः शशिकररुचिरं चिराय यश्चिचीर्षभि26 रयममहायोनुमन्तव्य पालयितव्यच [*] यो वाज्ञानतिमिरपटलावृतमति राच्छिन्द्यादाच्छिद्य27 मानं वानुमोदेत स पञ्चभिर्महापातकैस्मंयुक्तस्यादित्युक्तञ्च भगवता वेदव्यासेन व्यासेन [*] 28 षष्टिं वर्षसहस्राणि खग्र्गे मोदति भूमिद[ः ।*] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ विस्याट29 वीण्वतीयासु शुष्ककोटरवासिनः [1] कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये ॥ बहुभिव30 सुधा भुत्ता राजभिमगरादिभिः [*] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ पूर्वदत्तां 31 द्विजातिभ्यो यवादक्ष युधिष्ठिर [*] महीं महीमतां श्रेष्ठ दानाच्छ्रेयोनुपालन मपिच ॥ यानीह 32 दत्तानि पुरा नरेन्द्रीनानि धार्थियशस्कराणि [1] निर्भुक्तमाल्यप्रति मानि तानि को नाम साधुः 33 पुनराददीत ॥ संवत्सरशतत्रये सप्तचत्वारिंशदुत्तरके श्रावणशुद्धपञ्चदश्यां महापिलु34 पतिपाशपततकं लिखितमिदं महासन्धिविग्रहाधिकरणाधिकृतवाटचलि नेति । सं ३०० ४. ७ श्रावण शु १०५ 1 Tho Barnsrpt plates read aamanya-babga-bhar.
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy