SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 196 EPIGRAPHIA INDICA. [VOL. IX. 2 कलया कमलंकृतं ॥ [१] 'मासोद्दषत्तिमिर सुद्यतमण्डलाग्रो ध्वस्तिवयं-" 3 ब्रभिमुखो रणशब्बरीषु [*] भूपः शुचिः पृथुरिवाप्तदिगन्तकीर्त्ति 'गोबिन्द4 राज इति राजसु राजसिंघ: । ( ) [२] तस्यात्मजो जगति विश्रुतदीर्घ कीर्त्ति5 रार्त्तार्त्तिहारिहरिविक्रमधामधारी । 'भूपस्तृविष्टपन्नृपानुक्ततिः 6 कतन: श्रीकक्कराज इति गोत्रमणिर्व्वभूव । (i) [ ३* ] तस्य प्रभिव 7 करटच्युतदानदन्तिदंतिप्रहारविषमोलिखितांसुपीठः” । 8 आप: चितौ चपितशत्रुरभूत्तनूज: सद्राष्ट्रकूटकन का रिवेन्द्र- " 9 राज: । ( ) [४* ] तस्योपार्जिततपसस्तनयचतुरुदधिवलयमालिन्या । 10 भोक्ता भुवि शतक्रतुसदृशः श्रीदन्तिदुर्गराजोभूत् । (i) [५* ] आसेतोब्बिपुलो-" 11 पलावलिललल्लोलोमिवेलाजलादाप्रालेयकलांकितोमल - * 12 शिलाजालात्तुषाराचलात् । श्रापूर्व्वापरवारिराशिपुलिनप्रान्त Second Plate; First Side. 13 "प्रसिचावधिर्येनेयं जगती "स्वविक्रमवलेनैकातपचीकृता । ( ) [4] अभ्भ्रूवि14 भङ्गमग्टहीतनिशातशस्त्रमज्ञातमप्रतिहताज्ञमपेतयनं [*] यो व 15 लभं सपदि दण्डवलेन जित्वा राजाधिराजपरमेश्वरतामवाप | ( ) [ ७*] काञ्ची 16 "सकेरलनराधिपचोल पायश्री हर्षवव्वट विभेदविधानदचं [1] कर्णाटकं 17 "वलमचिन्त्यमजोयमन्यैः भृत्यै" कियद्भिरपि यः सहसा विजिग्ये | ( ) [ ८* ] तस्मिं" दि 18 वं प्रयाते वज्ञभराजे कृतप्रजापालः [["] श्रीकक्कराजसूनुर्महो 19 पति कृष्णराज [7]भूत् ॥ [2* ] त[ब्यू]नुराहवरुचिः प्रथितो वभूव" श्रीपा20 रिजातविभवाहर [य] प्रतीत” [1*] गोवर्धनो वरणलचितवाहुवीर्यो" 21 गोविन्दराजनृपति हरिणा समान: । ( ) [१०] तस्यानुजो निरुपमस्त सुदीर्णमी Rend सोहि पति • Read सिंह:. Read दन्तिदन्त' and 'शिखितांस 10 Read भुवः. 1 Bond प्रसिद्धावचे. 18 Read ৺कालॉग ; the latter ल in 'केरलनराधिप was first inadvertently omitted, but was afterwards engraved * Read. • Rend 'भूपरिचविष्टप'. # Read कनकाद्रि'. 11 Read 'सेतो'. 14 Read बले below between and 7, and the omission indicated by a horizontal stroke above. 34 Read मन्ये भव्ये:. 31 Read बल' and 'भजेय' 30 Rend पति:. 20 Read बाई. 21 Rend बभूव 24 Road नृपतिईरिया. • Read कोसिंग • Read भूव • Read मालिन्या.. 12 Bend कलंकितामल. 10. Bend बलेन. 10 Bead तस्मिन्. 21 Read 'प्रतीत:.
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy