SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL. IX. 15 na tanayas-tasya (bk)laprasad Bhima-kshmåbhrich-charaṇayngalimarddana vydjatổ yaḥ kurvan pidam-ativa(ba)lataya mochayamasa kårågåråde bhůmipatim=api tatha Krishnadev-abhidhanam 11 18 Srikaryol jalada-bhramam dadhur-aho sainy@=sya sê16 vårasåyåtarta-pratimo samujvala-pata: våså maråla-sriyam kampam våyu Vasena keta-nivaha 6a(sa)sy-&nukaram cha tas samgit&picha kôkildravatulan chitte tu tâpam dvishah || 19 Srimâms=tasy=&jani narapatira våm (båm)dhavo Jimdurajô yab Samqêre 17 srka iva timiram vairi-vrimdam vi(bi)bhêda yasya iyotih-prakaram-abhito vidvishah kausik-abhå drashtu faktá na higiriguhâ-madhyam-adhyåsrit&s= tat 11 20 Gachchhamtinam ripa-mrigadřisam bhushaņånam prapåte åshp Agårair-ghanatati-tulan vi(bi) bhratinám=aranye | darvvå18 bhramtim marakatamapi- Srênayo yat-prayând tâmva(b)liya-bhramam-iva chiram chakriré padmaragah || 21 Prithvim pålayitum pavitramatiman yah karshukånám? karam manchan pr&pa yagâmsi kumda-dhavalany=&nam dahřidy. Ananaḥ | Prithvipala iti dhruvam kshiti19 patis=tasy=&mgajanm=&bhavat=pratyakshôrunidhiḥ sa Gurjara-patêḥ Karņņasya sainy-apahaḥ || 22 Yat-sênå kila kåmadhônu-sadçisi kirttim sra(sra) vamti payaḥ, svachchhamdam sacharachare=pi bhuvane Satrans-triņikarvati dharmam vatsam=iva svakiyam-anaghat vriddhi nayanti 20 muda kasy-Anarda-kari ya(ba) bhůva na bhuvõ=bhishtam samåtanvati || 23 Sri Yôjako bhüpatir=88ya vam(bam) dhur-vivēkasaudha-prava(ba) lapratápah | svetatapatråņa virájamânaḥ sakty-Anahillákhyapure-pi rême ! 24 Tyaktv&10 saudham-udara-kelivipinan krid-&21 chald dirghikåm palyamk-asrayapan karêņushu mudam sthanam samamtid-api yasy=&rikshitipala-va(ba)lalalanah dailė vand nirjhare sthalagráva-firassu samsmritim= agaḥ purvopabhukta-briyan || 25 n1$ri-Asiraja-nâmå samajani vasudha-nøyakasta22 sya vam(bandhuh såhâyyam Mâlav&nám bhuvi yadasi-kritarvikshya Siddhadhirajah tashto dhatte sma kumbham kanakamayam-ahỏ yasya gupyadguru-sthań tan hartu n=aiva saktaḥ kalushita-hridayaḥ séshabh ûpåla vâgbhi !| 26 18 Udayagirigirah-stham kim sahasråmsu-viņvan 18 23 vitata-visadakirttêr-mürddhni kimnu pratapah u pari subhagatåyå udgata mamjari kim kanaka-kalala abhad=yagya gupyadgara-sthaḥ || 27 KanakaruchiSarirah failasår-Abhirâmaḥ phanipati-mahaniyasy=&vatárab 68 Vishņôh ! ka (sa)lilanidhi-sa24 tåyå mandiré skamdha-décè dadhad-avanim=udåråm-agrimaḥ punya-mûrttiḥ || 28 14 Sattrågåra-tadaga-kanana-Harapråsåda-vápi-prapå-kûp-&dini vinirmmame dvijajanAnandi kshami-mamdald dharmmasthậna-satáni yah kila vu(bu)dha-srênishu Metre: śårddlavikriạita. - Originally frikiryo w engraved, but this has clearly been altered to frkaryo. The word oocun again in verne 59. See above, p.70. Read samujjoala. • Here a sign of punctuation was engraved, but has been struck out. • Metre of verses 20 and 21: Mandekranta. • The sign of avagraha is engraved at the end of the preceding line. • Metre of verses 22 and 23: Serdülavikrlạita. 7 Read karshnkanam (for the ordinary karshakdnán). • This word is quite clour in the rubbing, but I am not sure that it is correct. Perhaps the intended reading may be pratyakshdambuwidhin. • Metre : Upajati. 20 Metre : Sardalsvikridita. 11 Metre: Sragdhara. 11 Metre of vernes 27 and 28: MAlint. * Read sahasrambu-bimban. Metre of versea 29 and 30: Sardalavikridita.
SR No.032563
Book TitleEpigraphia Indica Vol 09
Original Sutra AuthorN/A
AuthorE Hultzsch, Sten Konow
PublisherArchaeological Survey of India
Publication Year1907
Total Pages498
LanguageEnglish
ClassificationBook_English
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy