SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 38 FP-RAPHIA INDIOA. [VoL. VII. 16 'डोदरान्तर्बहिरुपरितल' यत्र लब्धावकाशं तोयव्याजाहिराई यश इव निहितं तज्जगत्तुङ्गसिन्धौ ॥ [१२] 'तस्मादकालवर्षों नृपति17 रभूद्यत्पराक्रमवस्तैः । सद्यः समण्डलाग्रं खेटकमहितैः परित्यक्तम् ॥ [१३] ___ 'सहस्रार्जुनवंशस्य भूषणं कोकलात्मजा । तस्याभ18 वमहादेवी जगतुङ्गस्ततोजनि ॥ [१४] 'गम्भीराद्रननिधभूभृप्रतिपक्ष रक्षणक्षमतः । कोकलसुतरणविग्रहजलधेशमी: स19 मुत्पबा ॥ [१५] सा' जायाजायताजातशत्रोस्तस्य महीभृतः । भीम सेनार्जुनोपात्तयशोभूषणशालिन: ॥ [१६] त जगतुङ्गोदय20 धरणीधरतः प्रतापकलितात्मा । लक्ष्मया नन्दन उदितोजनि विजयी राजमार्तण्डः ॥ [१७*] स्थितिचलितसकलभूभृत्यक्षच्छेदाभिमुक्त 21 भुजवचः । भनिमिषदर्शनयोग्यो यः सत्यमिहेन्द्रराज इति । [१८] ध्यमाद्यहिपदन्तघातविषम कालप्रियप्राङ्गणं तीर्ण ___ Second Plate ; First Side. 22 यत्तुरगैरगाधयमुना सिन्धुप्रतिस्पर्दिनी । येनेदं हि महोदयारिनगरं निर्मलममलितं नानाद्यापि जनैः कुशस्थ23 लमिति ख्याति पर नीयते ॥ [१८*] यस्तस्मिन्दशकण्ठदर्पदलने श्री हयानां कुले कोचनः प्रतिपादितोस्य च गुणज्येहोजनोभूमतः । तयुचोम्मणदेव "इत्यतिवलस्तस्माद्दिजाम्वाभवत्पनेवाम्बुनिधे रमेव हिमववानः क्षमाभृत्त25 भोः ॥ [२०] "श्रीन्द्रनरेन्द्रात्तस्यां सूनुरभूपतिविजाम्वायाम् । गोवि ग्दराजनामा कामाधिकरूपसौन्दर्यः ॥ [२१] सामर्थ्य सति 26 निन्दिता प्रविहिता नेवापजे क्रूरता "वन्धुस्त्रीगमनादिभिः कुचरितराव र्जितं मायशः । शौचाशौचपरानुखं म च भि27 या पैशाच्चमङ्गीतं स्यागनासमसाहसैच भुवने यः साहसावोभवत् । [२२] "वर्षन्मुवरणवर्षः प्रभूतवर्षोपि कनकधा28 राभिः । जगदखिलमेककाचमयमकरोदिति" जनरताः ॥ [२२] क: केनार्थी की दरिद्रः पृथिव्यामित्यं घुष्टे हारि लिप्सो. 1 Read हि Read 'तले. • Read लब्धा . • Metre: Årye. IMetres Sloka (Anushtubh). • Metre: Arya. i Metro: śloks (Anushtabh). Metre: Aryan; and of the next verse. Metro: sardalavikridita ; and of the next verse. This verse does not occur in the single plates. 1 Read यन्माद्यपि I Read °तिवल. - Read 'बाबा' and 'वान्बुनिध. 13 Metre : Aryl " Read 'नाम्बा 15 Metre : Sardálavikridita. • Rond बन्धु 11 Metre: Arya. - Read 'कासनमय 1 Metro Salint. This verse does not occur in the Sangli plates.
SR No.032561
Book TitleEpigraphia Indica Vol 07
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages522
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy