SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ No. 36.] RANASTIPUNDI GRANT OF VIMALADITYA. 353 23 यमुनादोनि खकुलक्रमागतानि निधिप्तानीव 'सांब्राज्यचिजानि] समादाय [क]डंबगंग्गादिभूमिपाविर्जित्य सेतुन24 मंदामध्यं साईसप्तलक्षं [द]क्षिणापधं' पालयामास । []क' । तस्यासीहि ज[या]दित्यो विष्णुवईनभूपतेः [*] पनवान्वयण[*] Second Plate ; Second Side. 25 त[*]या महादेव्याच नन्दनः [॥ *] [तत्सुत]: 'बोलकेशिवल्लभः सत्पत्र: कीर्तिवर्मा[*] तस्य तनयः । स्वस्ति श्रीमतां सकलभु26 'वनसंस्खयमानमानव्यसगीचाणां हारितीपुत्राणां कौशिकीवर] प्रसादलब्धरा ज्यानां मातगणपरिपालितानां 27 स्वामिमहासेनपादानुध्यातान[ भगवब]रायणप्रसादम[मासादितवरवराह ___ लांचनेक्षणक्षणवशीकतारा28 तिमण्डलानामखमेधावभृथनानपवित्रीकतवपुषां चालुक्यानां कुलमलंकरि कोस्मत्याश्रयवश्लमेन्द्रस्य 29 भ्राता कुलविष्णुवईनोष्टादश वर्षाणि वेंगीदेशमपालयत् । तदात्मजो जय सिंहवल्लभस्त्रयस्त्रिं30 शतं । तदनुजेन्द्रराजमात दिनानि [*] तत्सुतो विष्णुवईनो नव । तत्सूनमंगियुवराज: पंचविंश31 ति । तत्पुत्री 'जयसिहस्त्रयोदश । तदवरजः कोक्किलिष्षण्मासान् । तस्य ज्येष्ठो भ्राता विष्णुवईन32 स्तमुच्चाव्य सप्तत्रिंशतं । तत्पु[ची] विजयादित्यभट्टारकोष्टादश । तत्तनुजो विष्णुवईनष्पट्त्रिंश- . 33 तं । तत्सूनुर्विजयादित्यनरेन्द्रमृगराजश्चाष्टचत्वारिंशतं । तत्सूत: कलि विष्णुवई नोध्यईवर्ष । तत्सुतो गुणगविज34 यादित्यचतुश्चत्वारिंश । तातुर्विक्रमादित्यभूपतेस्तनयश्चालुक्यभीमस्त्रिंशतं । तसुतः कोशबिगण्डविजयादि35 त्यष्यण्मासान् । तमनुरम्पराजस्ाप्त वर्षाणि । [तत्सुतं विजयादित्य बालमुच्चाव्य ताडपो म[*]समेकं । तं जित्वा चालु36 क्यभीमतनयो विक्रम[*]दित्य एकादश मासान् । तत्ताडपरानसुतो युवमनस्मात वर्षाणि । तं यहमलं परिह. 1 Read साम्राज्य • Resd पीस. - Read जयसिंह - Read °पथं. • Read °संस्तूय. • Read सत्सुतः. - Read शीक. 6 Read 'लोकने. • Read°रिंशतं.
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy