SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 342 EPIGRAPHIA INDICA. [VOL. VI. 73 नसंचयो निष्फल(ल)धनसंग्रहाइनखरात [*] निखिललोकनिर्व्याजबान्धवो *दनदैकमित्राहिरिधन्व74 न: [*] यश्च बहु(ब)श्रुतिरखिलभूभुवनभारभरणलीलातुलितादपि श्रुतिविही नाचक्षु:]75 श्रवसामधीखरात' [*] अखि*]ण्डितसत्तम[ण्ड]लो जगदाडादनवि[धि]स धर्मणोपि खण्डितसहत्ताच्च 'मंशलक्ष्म76 णो गुणविशेषाभिन[1]नमहनीयमतिमहिना महाजनेन नूनं बहुमन्यते । स सर्वलोकाथ77 यश्रीविष्णुवईनमहाराज[1]धिराजो राजपरमेश्वरः परममाहेश्वरः परमभट्टा रकः परमब्र78 झण्यो राजराज इत्यन्वितापरनामधेयानंदितसकलदिमण्डलो मंडलेखर मौलिविलसितचरणा79 रविंदरेणुस्मकलभुवनसंस्तयमानविशदविशालयशोराशिविशदोकताशेषदिक्चक्रवा लचक्रव 80 तिलक्षणाभिराम[:*] श्रीचोडगंगदेव: सकलधरातलसाम्राज्यलीलासुखमनुभवन् कदाचित् कुलराज Fourth Plate; First Side. 81 धान्या जननाधनामनगामशेषभुवनाभ्यंतरापूरणातिरिक्तनिजयशोराशिशंकां जनय82 त: कैलासशैलविलासिनस्ममुत्तुंग्ग[शि] खरस्य' सौधस्यास्थानभूमौ सकलसामंत चक्रप्रमुख83 न परिवारण परितस्मेव्यमानः म बे]टिमहेंद्रमध्यवर्तिनो राष्ट्रकूटप्रमुखान् कुटिबिनस्स84 |न् समाइय मंत्रिपुरोहितसेनापतियुवराजदौवारिकप्रधानसमक्षमित्थमान[T] पय86 ति । यथा [*] मंति मइंशभूपालपादपद्मोपजीविनः [*] भृत्याः त्यविधौ दक्षा: शौर्यादिगुणशालिनः । [३७*] तमध्ये 86 परया भक्त्या शक्त्या च प्रज्ञया सदा [*] मदीयान्वयभूपालचित्तारा धनतत्परा: [॥ ३८] निजैरत्यैर्विजैः॥ प्राणै I Read °वरात्. + Rad धन. I Read रात्. • Read शश. . The aksharas fat are entered below the line. • Read धान्यां जननाथ'. The akaharas शिखर are written on an erasure. . Read ou. • Read कुटुंबि. 1. The ait is entered below the line. 11 Read ca
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy