SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 290. EPIGRAPHIA INDICA. [Vor. VI. 27 गते नाकमाकम्प्रितरिपुव्रजे । श्रीमहाराजय ख्यः खातो' राजाभ वहुणैः । [२२] पर्धिषु यथावंतां यः 28 समभीष्टफलावातिलब्धतेषेस' । वृषिविनाय घरमाममोधवर्षाभिधानस्य । [२३] राजाभूत्तत्पि[तव्यी रिपुभववि29 भवोत्यभावकहतुलनीमानिंद्रराजो गुणनृपनिकरान्तवसत्वारकारी'। [रा] गादया]म्ब्युदस्व प्रकटितविष80 यावं तृपा सेवमाना राजवीरव [च] के सकलकविनमाहीततथ्य स्वभाव: । [२४] निर्वाणावाप्तिवाणासहितहितज31 ना यस्य माना: सुबत्तं वृत्तं जित्वान्धराज्ञां चरितमुदयवान्भवतो [हिन्क] केभ्यः' । एकाको दृप्तवैरिवलनक्षतिगह[पा' 32 तिरी[ज्ययाचं कुर्लाटीयं मडलं प[स्तमय व निजखामिदत्तं ररच ॥ [२५] सूनुर्बभूव खलु तस्य महानुभाव: "शामार्थवोधसुखखा83 लितरित्वात्तिर्यो' गी[ना]मपरिवारमुवाह पूर्व श्रोकराजसुभ[ग]व्यप देश[स]थे." ॥ [२६] श्रीकर्बराज इति रक्षितरा34 ज्यभारः सारं कुल[स्य] तनयो नयशालिशौर्यः । तस्वाभव[दि]भवनंदि तवन्धुसार्य" () पार्थः सदेव धनुर्षि प्रथमः [चीं]36 नां ॥ [२०] दानेन मानेन सदान्जया वा वोयेंच शौर्येण च कोपि भूपः । एतेन तुल्योस्ति न वत्ति कीर्तिः सकौवका" भ्राम्यति य[स्य] लोके ॥ [२८] 36 [स्वेच्छा]महोतविषया[न] दढसंघमाण: "प्रोवृत्तदप्तरथरिखकराष्ट्रकूटा" । ____ उत्खात[]निजवाहवलेन' विवा योमोधव37 र्ष इति राज्यपदे व्यत्ति ॥ [२८] पुत्रीयतस्तस्य महानुभाव: तो वतः छतवीर्यवीर्यः । वयोवतायेषनरेन्द्रद्वन्दो बभूव" 1 Read खातो. +Rend चवीषेषु ___Read अमत्कार To this letter yd a superfluous sign of the vowel & is conjoined. • Rend कृपान्.. Read खमा. * The rending intended is probably fee : m in the Nausart plates of Karks (J. B. B. R. 4. 8. Vol. XX. p. 189). • Radकतिसमातिराधेशमंकु. Read मस . Read भूव. I Read शास्त्रार्थवीध "Read सितचित्तवृत्ति: । यो गौर. MEnd "मुः। - Read' . "Rand वैति. * Read सकौतुवा. M Rend°दृप्ततर. "Read फूटान " Bond 'बापन Read f u e in accordance with the Baroda plates of Dhrava I. Bend बभूब
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy