SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 234 EPIGRAPHIA INDICA. 7 हुमं ॥ [ २* ] यत्कटाक्षच करुणक्रोधाभ्यां शबलीकृतः । विभी- 1 8 षणे रावणे च स वः पायाद्द्रघूदहः ॥ [३ *] अव्यादादिवरा9 हो वस्मरसामुद्दह नाहीं निजांगसंग्गसंजात 10 सांद्रखेदोदयादिव ॥ [ ४* ] उरसि निहितलक्ष्मीबाहुवली यु11 गेन स्वकरयुगळमेकीकृत्य केळीविनोदे । कुवलयदळदामा12 'नध्वमंदारमालां दधदिव वितनोतु श्रीकळां काकुळेश: ॥ [५*] 13 अस्ति श्रीकृष्णरायाख्यो नरनाथशिरोमणिः । राजन्यचूकिकारत्न 14 नीराजितपदांबुजः ॥ [*] 'सिंहासनानर्हतया द्वापरे लब्ज15 या हलि:' । कलो सिंहासनासीनः कृष्णरायो यदूद्द16 : ॥ [७*] श्रीकृष्णचितिपालदत्तमणिभिर्विद्दत्कवीनां गृहा नाना [Vol. VI. 17 रत्नविचित्रकुट्टिमभुवो रत्नाकरत्वं गता: । अब्दि: केवलनीर 18 पूरनिलयसंभाव्यते सज्जनेरंभोधिर्जलधिः पयोधि - 19 रुदधिर्वारां निधिर्वारिधिः ॥ [*] आलानं रिपुदंत्तिनामरिप20 शोर्युपस्प्रमीकाध्वरे वैरिखांत्तनिखात कुरुदितो 21 दीप्रः प्रतापांकुरः । पाताळाध्वरणीं वराहवपुषो दंष्ट्रा 22 विभिद्योगता श्रीकृष्णचितिपस्य भाति विजयस्तंभ: कळिंग्गग्गणे ॥ [*] 23 महाप्रथान: श्रीसाक्वतिम्मस्मचिवशेखरः । श्रीकृष्णरायनृ 24 पतेस्वाम्म्राज्यमधितिष्ठति ॥ [ १० * ] श्रीसाक्वतिम्मसचिवः कौडिन्यकु 25 लशेखरः । वेमयामात्यतनयरांचयामात्यनंदनः ॥ [११] वि. 26 झो नैकं विशेषं वितरणविभवैर्विद्ददग्रेसराणां पद्मावाणी 27 विलासैः प्रगुणमणिगणैः पक्ष्मलाचीसहस्रैः । रम्यप्राका 28 रहम्यैरतुलपरिकरै रख हस्त्यादियाने साम्यक्तेभ्यो विभेद 29 समरविजय तस्माक्वतिम्मस्य जाने ॥ [ १२* ] सप्तांगोपेतशक्तिचि30 तयचतुरुपायैकमंत्री साळवे तिम्माख्ये कोंडवीव्यां 31 गजपतिनिहितान् राजहंसान् गृहीत्वा । धाटीमाटीक 32 माने परनृपतिखगाः क्षुत्पिपासातिखिंबा: शाकाब्दान् मा 33 यंत्ते गिरिपुरजलधिमासु गूढं प्रलीनाः ॥ [१३] साळु34 वांकशकवत्सरगण्याषाढशुध्वहरिवासरसौरौ' । साळ्वः 35 तिम्मसचिवेन गृहीतं कोंडवीटिनगरं नगराजं ॥ [१४* ] पुचा 1 After fra superfluous • Read सिंहा. • Rend ळावर. Read प्रधान:. The anusvdra stands at the beginning of the next line. has been effaced. • Read बलिः ? 2 Read 75°. • Read अब्धि:. • Read ".
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy