SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 206 EPIGRAPHIA INDICA. [VOL. VI. gri-Adidovaliti dê va iv=Å dimarttir=mma[r]ty-atmana bhuvanam=ētad alam karishņuḥ 11 [9*] Yol Vangaraja7 rajyasri-visrâma-sachivah fuchih mahamantri mahâpâtram=avandhyaḥ sandhi vigrahi || [10] Sal Dévaki-garvbha(rbbha)bhavam bhuvah sthitau samartham= uchchaib pada-lavdha(bdha)-paurusham Sarasvati-jánim-ajijanat=sutam jagatsu Govarddhanam-Achyut-paman 1 [11] Vira-sthalishu cha sabhåsu cha ti8 rthikânâm do[r]-llflay& cha kalay& cha vachasvitâyâh yê varddhayan Vasumatin-cha Sarasvatiñecha dvedha vyadhatta nija-nâmapadam sad-artham || ri27 Vandyâm Vandyaghati yasys Vra(bra)hmanah prayatâm sutâi Sångôkâm-argana-ratnam-patnim sa pariņitavån || [13*] Tasyam? Svapna [vi]dha9 na-vô(bő)dhita-nij-ôtpadaḥ sa devð Harirajätab $11-Bhavadêva-mûrttir=amutaḥ kshmåmandali-Kasyapat yat-påņi-pranayi dvayañjalajayor-alakshitam lakshmaņa yasy=Antar=nnihit0=sti kaustubha iti jūtam prakás-6dayat || [14] Lakshmin-dakshiņa-dôshņi mantra-vibhave viśva. 10 mbhard-maņdalam jihv-agré cha Sarasvatim ripu-tanau nag-antakaṁ pattriņam chakram=pada-talê nivesitavatâ divyan=tad=&dyam=8vapur=nihnótun=nija-chihnam= etad-amuna nûnam="viparyy&sitam || [15] 10 Yan-mantra-sakti-sachivah guchiram chakâra rajyam sa dharmma-vijayi 11 Harivarmmadêvah | tan-nandanê valati yasya cha . dandaniti-vartm-&nuga va(ba)hala-kalpalat-êva lakshmih II [16] 11 Sat-på trasya mahasayasya kamal. Adhårasya yasya ksham&m=vi(bi)bhraṇasya guņ-åmyu(mbu)dhêr=akalitasy=åntar=nna din-âtmanah | maryyâda-mahima-prasa 12 da-Suchita-gâmbhfryya-dhairyya-sthiti-pråyåḥ prayasa êva vâk-patham-atikrântaḥ svadantê gunah 11 [17] 19Mahagaurî kiritib sphuradasi-karala bhuja-lata rana-krida chapdi ripu-rudhira-charchch rana-bhuvab [1] mahå-lakshmir mmůrttiḥ prakriti-lali13 tâs=t& gira iti prapañchaḥ saktînâmi yam=iha Paraméśam prathayati || [18] 13 Y ad-vrâ(bra)hma-tējasi va(ba) liyasi manda-viryyab khadyota-pôta-karanim taraņis=tandti uchchair-udañchati yadîya-yagah-barirê játas-Tushåra-sikhari nanu jậnudaghnaḥ || (19) 14Vra(bra)hmå14 dvaita-vidám=ud&harana-bhür=udbhůtavidy-adbhuta-srashta Bhatta-giram gabhirima guna-pratyakshadrigvå kavih | Vau(bau)ddhâmbhồnidhi-Kumbhasambhava-muniḥ påshapda-vaitandika-prajña-khandana-panditd=yam=&vanau sarvvajñalilayatê 11 [20] 16 Siddhanta-tantra-gaņi15 t-arņpava-påradsiśvå visv-Adbhuta-prasavita phala-sarhitâsul kartta svayam prathayità cha navina-hôrasastrasya yah gphutam-abhûdaparê Vardhaḥ 1 [21] Yð dharmmasastra-padavishu jaran-niva(ba)ndhân-andhiehakara rachit-behita satprava(bandhaḥ su-vyakhyaya visada16 yan=muni-dharmmagåthåḥ smarttakriya-vishaya-samsayam=unmamárjja 11 [22] 16 Mimângâyâm=upayab s8 khalu virachito yêna Bhatt-okta-nitya yata nyâyaḥ 1 For the sake of the metre put for bry-Adidēva. Metre: bloka (Anushtabh). • Metre : Vamastha. Metre: VasantatilakA. This word is quite clear in the impressions. Metre: Álbka (Anushtabh). * Metre of verses 14 and 16: Sardůlavikridita. • Rend add yash. Read núna. * Metre: Vasantatilake, 11 Metre: Sardalavikriạita. 11 Metre : Sikhariņi. 1 Metre: Vsaantatilaka. 6 Metre: Sárdalsvikridita. 15 Metre of verses 21 and 22: Vasantatilaka. 35 Metre: Sragdhard. Read mind sisayda
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy