SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ No. 10.] 38 chid-viérâmô varidhau taramgåpâm na tv-êva kripâ-bhaja pradîyamanê sénatâm sat[t]rê 1 [43*] Annên=aiva na kêvalam-api tu suvarpp-aushadh-âmbuvastr-adyaiḥ antô n-âsti ja GADAG INSCRIPTION OF VIRA-BALLALA II. 39 nânâm nirantaram tarpyamâpânâm || [44] Yêna ch=âtra sthânê Udhdhri(ddhri)tya jirnnam-akhilam nirmmâya cha natana [m] puram ramyam | dev-Antikam=ânîtâ vêsya-vithi sthita parataḥ II [45*] 41 ha 40 Amrit-ôpama-pânîya-pûrnpå pushkarani krita vanam cha Nandana-[sâm]yam nânâpushpa-lata-vritam || [46] Kim jalpitêna bahuna grava-pråkåra-valaya-bâhyam-iyad-yat-samasti tat-tat-samastam-api tasya nirmmânam | [47*] Tasya bhagavatas-charachara-gurôḥ śri-Svayambhu-Trikûṭêsvara-dêvasy-âmga-ramga-bhôgakhanda-sphuțita-jlrup-dhdha(ddha)42 râdy-arttham vidya-dân-ârttha [m] tapôdhana-brâhman-âdi-bhôjan-âdy-arttha[m] cha Belvola-trisat-ântarggata-Hombâlalu-nâmadhêya-grâmam pûrvva-prasidhdha (ddha)simâ-samanvitam nidhi-nikshêpa 43 jala-påshân-ârâm-âdi-sahitam tribbig-bhya[n]taram-ashtabhðga-tējab-evåmya-yuktath salka-damḍ-Adi-sakala-dravy-opârjjan-ôpêtam Sakanripakal-âtita-samvatsara-sa 44 têshu chaturddas-adhikeshv-ékâdasasu amkatô-pi 1114 Paridhavi-samvatsar-ântarggata-Marggasirsha-paurnṇamasyam våre soma-grahanê tasya Kalamukh-a 45 charyya-Somlévaraděva-praéiahyaaya Vidyabhaagadiva-lahynaya 97 namadhiyasya Arimad-acharyya-Sidhdhá (ddha)ntichadadrabhûshapapaitadevasya pâda-praksha varttamânaSanaiśchara Satyaváky-para 46 lana[m] kritvå råjñâ râjakîyair-apy-anamgaliprêkshapiyam sarvvanamasyam kritvå dhârâ-pûrvvakam bhaktyâ dattavân | Asya cha dharmmasya samrakshanê phalam-ida 47 m-adâharanti arshayah sma tapô-mahima-sakshâtkrita-dharmma-sthitayo Many-âdayo mahBahubhir-vvasudha bhukta rajabhih Sagar-âdibhiḥ yasya 48 yasya yada bhûmis-tasya tasya tada phalam || Ganyante pâmsavo bhûmêr= gganyante vrishti-bimdavaḥ | na ganyatê Vidhâtr-âpi dharmma-samrakshanê phalam | Apaha 49 rataḥ samartthasy-apy-udâsînasya tair-êva viparitam-api phalam-ndâhritam || Svadattam para-dattâm và yô harêta vasumdharâm | shashtim varsha-sahasrâni vishthâ 50 yâm jayatê krimiḥ | Para-dattâm ta yô bhûmim-upahimsêt-kadâchana | sa badhdhô (ddhó) vârupaiḥ pâśniḥ kshipyate pûya-sôpitê | Kulani târayêt-karttâ 51 sapta sapta cha sapta cha | adhô sdhaḥ pâtayêd-dhartta sapta sapta cha sapta cha Api Gamg-âdi-tirtthêshu hamtur-ggâm-atha va dvijam | nishkritiḥ syân-na dêvasva-brahmasva-hara 52 pê nṛinâm | Vindhy-âtavishv-atôyâsu #ushka-kara-dayinab [1] krishna-sarppå hi jayamtê dêva-dravy-âpaharakaḥ | Karmmanâ manasa vacha yah 53 samartthô-py=upêkshatê | chamala[b] 88. syât=tad=aiva sarvva-karmma bahishkritaḥ || Ata êv=aha Ramachandraḥ || Sâmânyô=yam dharmma-sêtur= nripânâm kâlê kalê 1 Bead pushkarist; but compare Pali pokkharant. 54 pâlaniyo bhavadbhiḥ sarvvân-êtân-bhâvinaḥ pârtti(rtthi) v-êmdrân-bhuyo bhûyô yâchatê Ramachandraḥ || Mad-vamajaḥ para-mahipa 55 ti-vamsaja và pâpâd-apêta-manasô bhuvi bhavi-bhûpâh yê pâlayanti mama dharmmam-imam samagram têshâm mayâ virachitô smjalir-êsha 56 mûrdhni || Ballaladeva-nripatêr-âdêsâd-Agnisarmmaņa padhdha(ddha) tir-êsha sårasvata-sårvvabhaumêna (na) || rachitâ | sâsana
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy