SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ No. 10.] PITHAPURAM PLATES OF VIRA-CEODA. 75 9: ततः नेमकः ततो नरवाहनं' ततशतानीक: तस्यादुदयनः ततः प्रभृत्यविच्छिन10 संत्तानेषयोध्यासिंह[*]सनासीनेष्वेकावषष्टिचक्रवत्तिषु' गतेषु तइंश्यो विज यादि[त्यो 11 नाम राजा विजिगीषया दक्षिणापथं गत्वा पिलोचनपशवमधिक्षिप्य दैव. दुरीहया लो. 13 कात्तरमगम[त्] [*] तस्मन्' संकुले पुरोहितेन हवामात्यैश्च 'साहेमंत्तबंबी तस्य महादेवी मुडिवे13 मुनामाग्रहारसुपगम्य तहास्तव्येन विभसोमयाविना दुहितृनिविशेषमभिर पिता सती विष्णुवईनबंद1. नमसूत [1"] सा च तस्य कुमारकस्य 'कलक्रमोचितानि कम्म[f]णि' ___ क[r"] रयित्वा तमवईयत् [*] स च मात्रा विदि15 तत्तांतो निम्गित्य' चलुक्यगिरौ नंदाभगवतीं गौरीमाराध्य कुमारनारायण मातगणांच सं. त्तर्ण्य 'शततपत्रैकशंखपंचमहा[शब्दादी[नि] कुलक्रमागतानि निक्षप्तानीव साम्राज्यचिका Second Plate; First Side. 17 नि समादाय कडंबगंगादिभूमिपाणिजित्य" मैतुनर्मदाम" दक्षणापथं पालयामा18 स [*] तस्खासीहिजयादित्यो विरुवईनभूपतेः [i] पचवावयजाताया महादेव्याच नन्दनः । [२] तत्सुत19 : पुलकेशिवनभः तत्पुच: "कीतिवम[f] तस्य तनयः । श्रीमतां सकल - भुवनसंस्तूयमानमानव्य20 सगोच[*] हारीतिपुराणा" कौशिकीवरप्रसादधराज्यानामश्वमेदाव[9]थस्ना. मपवित्रीक्रितवपुषां चा21 सुक्यानां कुलमलंबरिणोस्मत्याचयवनभंद्रस्थ माता कुमविशुवईनोष्टोदश" . वर्षाणि वेंगीदेखमपालयत् [1] Bead - Read °वर्दिकु. • Read नचिन्. • Road सार्चमब . Read ye. • The word is written partly on and partly below an erasure. P Boad मिर्गब्ब. • The awwsedra stands at the beginning of the next line. Read बेवावप. 1. Rend fafarr. ॥ Red चिबि . " Rand मध्य दधि 1 Band of - Read पुषाचा. W Road "मेधावबामपविधीसदी w Rand 'भेमस. M Read 'नीटादम.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy