SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 48 EPIGRAPHIA INDICA. [Vol. X. 4 महाराजाधिराजपरमेश्वर परममाहेश्वर श्रीकालश्वराधिपतिश्रीमत्परमहि (र्दि) देवो वि नयी । स एष दुर्व्विषहत [र] 5 प्रतापतापितसकलरिपुकुल: कुलवधूमिव वशु (सुन्धरा [ब्र] राकुलां परिपालयत्रविकलविवेकनिलीकृतमतिः । करिगवाविषयान्तःपा 6 ति[लौ]वाग्रामोपगतान्ब्राह्मणानन्यांच्च मान्यानधि कृतान् कुटुम्विकायस्थदूत वैद्य महत्तरादीन्सर्व्वान्सम्वोधयति समाज्ञापयति चास्तु वः सम्बिदि 7 तं यथोपरिलिखितेस्मिन्ग्रामे सजलस्थला सस्थावरजङ्गमा साधऊ [] भूतभविष्यद्वर्त्तमाननिःशेषादायसहिता प्रतिषिड चाटादिप्रवे 8 शा वापगत्या कोरडे साईद्रोणस [8] परिकलिता प्रस्थ प्रत्येक वाधव्यवस्थया 1 द[स] (A) हलावकिन्वा भूमिरस्या (स्मा) भिव्विलासपुरे त्रयस्त्रिंशदधि 9 कशतद्दयोपेतसहस्रत मे स [म्वत ] रे' कार्त्तिके मासि कृष्णपचे [ष्ट ] म्यान्तिथावङ्गतोपि सम्वत (त्) १२३३ कार्त्तिकवदि बुधवारे । पुण्यतीर्थोदकेन वि10 धिवत्त्ता देवादीन्सन्तर्प्य भास्करपूजापुरःसरं चराचरगुरुं भगवन्तं भवा[नी]पतिमभ्यर्थ्य हुतभुजि हुत्वा मातापित्रोरात्मनश्च पुण्ययशोवि 11 वृडये । मुताउषभट्टाग्रहारविनिर्गताय कश्यपगोत्राय कश्यपावसार ने धु (धु) व[a] प्रवराय वाज ( स ) नेयशाखाध्यायिने चौ । वलह [वा] प्रपोव [1] - 12 य [?] । तिहुणपालपौवाय हि I तीhayaाय प केशवशर्मण ब्राह्मणाय कुशलतापूतेन हस्तोदकेन स्वस्तिवाचनपूर्व्वश्चन्द्रार्कसमका 13 लं पुत्रपौत्राद्यन्वयानुगामि शासनीक्कत्य प्रद[त्त]] । इति मत्वा भवह्निराजाश्रवणविधेयैर्भूत्वा भागभोगादिकं सर्व्वमस्वौ (मै) समुपनेत [व्यं] । तदेनाससर्व्वाशने कर्ष्या (प) सादि 14 [म]स्य भूमि (मिं) समंदिरप्राकार [i] सनिर्गमप्रवेश [i] भूरुहामपरैरपि [भी] (मी) मान्तर्गतैर्व्वस्तुभिः सहित[i] सवाया [य]न्तरादा[ यां] 25 [भु] वानस्य कर्षतः कर्षयतो दाना [ध* ] मनविक्रयग्वा कुर्व्वतो न केनचित्काचि - दावा कर्त्तव्या । अत्र च राजराजपुरुपाटविकचाटादिभिः स्वं 16 स्वमाभार्व्य (व्यं परिहर्त्तव्यमिदच्चास्महान [म] नावेद्यमनाहार्यश्चेति भाविभिरपि भूमिपालैः पालनीयमिति ॥ उक्तञ्च ॥ श[खं]* भद्रास [नं] छ 17 त्वं वराखा (वा) वरवारणाः । भूमिदानस्य पुष्पाणि' फलं स्वर्ग: पुरंदर ॥ भूमिं यः प्रतिगृहाति यच भूमिं प्रयछति । उभौ तौ पुष्यक18 र्माणौ नियतं स्वगामिनी ॥ वहुभिर्व्वश (सु)धा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम (म्) ॥ स्वद Read संवत्सर. • Bead. . Read बरखास्वा. • Read पुष्पाणि. Rend पुरुषाविक The usual rending is चिह्नानि.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy