SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ No. 20.] DEOLI PLATES OF KRISHNA III. 195 39 कानावशमपि मण्डलिनश्चण्डदखभायात् ॥ [२५] खिग्धश्यामाचा 'प्रसम्व भुज()[या] पीनायतो स्क]या 40 [मूवं कीर्तिलताहितामृतजलै तेच सत्वोडवैः । ज्ञात्वा यं पुरुषोत्तम भर]सई विखंभरा41 [भ्यु]वृतौ शान्ते धानि लयं गत[:] प्रथमिनामायः बतायः पिता । [२७] वृत्ते नृत्तसुरांगने समि]सं 42 दिव्य[र्षि]दत्ताभिषि श्रीकान्तस्य नितान्त[भाषितहरे राज्याभिषेकीसवे । 'य[स्याव[च] करग्रहोद्य43 मभवत्कंपानुरागोदयाहिक[य]r: स्वसमर्पणार्धमभवनम्नानुकत्वप्रियाः' । [२] स च पर[म]44 भट्टारकमहाराजाधिराजपरमेश्वरश्रीमद[मोघवर्षदेवपादानुद्ध्यांतप र म म [] T45 रकमहाराजाधिराजपरमेख] रपरममाह खरबी भद[कालवर्षदेवपृथ्वीवनमन्त्री[मा46 [भ]नरेन्द्रदेवः कुशली सर्वा केवखजानप[]न्मि[माघापयित्वस्तु वः संविदितं] यथा [श्री]मान्य] Third Plate. 47 [*][2]राजधानीस्थितेन शकनृपकालातीतसंव[स] रमतेष्वष्ट(1)सु हिष[य]धिके [] शाबरिसं48 [वत्सरा]न्तर्गतवैशाखबहुलपञ्चन्या मम प्रा[णे]भ्योपि प्रियतमस्य कनीय[सो . धातु]: श्री[म]49 [न]गत्तुंगदेवस्य पुण्ययशोभिवृष्ये ॥ पापि" च । [ज्ये]ठे भातरि कुर्वता निरुपमा [भ]क्तिं जितो 50, लक्ष्मणः' सौन्दर्ये]ण" [म]नोभवः सुचरितै रामम धर्मात्मजा" । . काम्या शीतक[चिच येन सततं शौ[य]51 | सिंहो जग[]गस्वास्त्व] भिवांच्छितप्र[दमिदं तस्येति दानं भुवः ॥ [२८] अनेनाभिसंधिना मया नन्दि52 वईनविनिर्मि]तमारहाजस[गोच]वा जि]काख[शाखा सवनचारिभाइबसतवेदवेदां 1 Read प्रखम्ब. * Read qut. • Red विश्वंभरा. • The lower dot of the visarga after T is missing. - Read तोधित. • Read er . ' Read भग्नानुकूध. - Read पादानुध्यात. • Read सर्वानेव. 10 Read लपञ्चम्या. 1 Read अपि. " Read सौन्दर्यप. ** Read was . The sign after in Ve may be intended for the jihadmillya. " Read समचारि.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy