SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 144 EPIGRAPHIA INDICA. 8 गंगामृणाळांकुरः । देवस्य त्रिपुर9 हो विजयिना पुष्पेषुणा मस्त10 के विन्यस्तांकुशविश्वमा विजयते 11 चूडासुधांशी कला ॥ [ २* ] पायाचः प 12 रिवर्तमानलहरीप्राम्भारमास्का 18 लयन्सायंकालतरंगकेळिषु करास्कं-' 14 देन मंदाकिनीं । देवस्वारभटीपरिभ्र 15 मकलासंरंभसंभाविनः शंभीरंबु 16 मृदंगवाद्यरचनारंभाय लंबोदरः ॥ [ ३९ ] 17 हंसाः पद्मासनारूढा यदंतस्प्रमु 18 पासते । परामृतरसस्यंदि स्रोतस्मारख 19 तं स्तुमः ॥ [ ४*] प्राचीवधूसुखविशेषकपद्म20 रामः प्रख्यायते हि भगवानरविंदबं 21 : [1] यत्र श्रुतिप्रणयधामनि संनिध22 से देवो हिरमयवपुः पुरुषः पुरा23ः ॥ [ ५*] मनुरंशुमतोस्य सूनुरासीद्यत 24 एवाभ्युदितास्वभावश्वाः । निगमादि25 व सर्व्वधचय्यास्तुहिनादेरिव राज26 हंसवंशः ॥ [*] तस्मादिच्चाकुरासीत्तदुपरि 27 गरस्तत्परस्तात्ककुस्वस्तस्मादूर्ध्व' दिलीपस्तमनु 28 दशरथस्तसुती रामचंद्रः । यहीरश्रीवि-29 लासा विससमतुलितोदग्र कैलासजाग्रहो: 30 क्रीडातुंगलं कासुभटविघटनास्ते दिगं 31 ते प्रयंते ॥ [ ७*] एषां वंशे रघूणां चितिपति 32 रभवद्दुर्व्वयशौय्यकेळिल्फूमा त 33 तोभूयतिकरटिघटाशातनी वैतराजः । 84 [च] के विक्रांतबाहुस्तदनु वसुमतीपा 85 वनं प्रोलभूपस्तत्पुत्रो रुद्रदेवस्तदु 36 परि च नृपोत्तंसरनं बभूव ॥ [*] ततस्ततोदय [:"] 37 स्वभुजधृतसाम्बाव्यमहिमा महादेव 38 चोचीरमण इति गीतस्त्रिभुवने । अभूले The anusedra stands at the beginning of the next line. • Road "स्वाकुख. [VoL. V.
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy