SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 110 EPIGRAPHIA INDICA. [VOL. V. тех! First Plate. 1. Svasti Sri-vallabhasy-Asin=nabhyam-am[bh]bhöra[ham]=m[ahat] 2 tato Brahma jagat-kartta tasmåd-Atrir-abhat-kramát 3 Kasyap-Akhyag-tatas-tasya Naranggo munir-anvayê 4 kad&chid-aħbbard gachchhan=s& dadarda maha-padim 5 Mukundda-giri-sambhbhatám-muni-ttridala-sevitám Second Plate; First Side. 6 prasanna-sali-ambhbhojâm-Matsy-akhya bhbhuvi vifrutám (II) [3] Avatirạna (ona)a=8 7 tat-tirê ghoram chakre tatas-tapah I sra-pada-chynti-bhitona Sakrapa pro8 ghita tada (D) [4] Nanarttapsaras&m=Ady M amjjughosh& mund 9 puraḥ amôgham Bô=spijad-viryyat d fishţvå tårn 10 kama-vihvalab I(II) [5] Chikshêpa cha jald vi[r]yyan tapo-vighna-krudh ta 11 tahl Balapa cha munir=nnadyam bhbhava matay=éti tam kshanat 1(II) [6] S-Ajiga12 lan=muner=vviryyan såpa-matayê sur-anggan | sadyo garbhbham(rbbhan) ddadhau ta13 tra kale cha sushuvê satam (II) [7] Trikala-jñaig=fifus=tatra munibhi[r]-vvi. Second Plate ; Second Side. 14 hita-kriyaḥ 1 Satyamárttanda-nâm=&aid=atulya-bala-vikramah I(I) [8] Tath viditv=[G]tka1-415 dhigo Jayatsênê naridhipaḥ pradiit=Prabhåvatim tasmai sya-putrir Subha laksha16 pâm (ID) [9*] Abhishiktas-ta tên=&s&v=Oddavadi-samåhvayê, dose prabhrashta rå17 janya mahiri chiram=sp&layat I(II) [10] Khyat&s=tadvama-sambhbhuta-rdje18 no bahavo - gatAh Bhimabhup-andjas-tasmin-van19 =bhad=Gangga-bhüpatih (II) [11] Tasmåd=Vallabha-bhůpálo Yo20 dhdha(ddha)mallas-tato. pripahl tasmid=Gönangga-nam-AldBhimas-tasma 21 nenfip-öttamaḥ 1(II) [12] Bevan(n)-Akhyas=tatas-tasmåt-Kokkiló nama bhd Third Plate; First Side. 22 patiḥ | Gudda-nama sutas-tasya tasm&d=Aditya-bhủpatiḥ (II) [13] Kamadi námá nfipas=ta23 småt=tasmad-Bhimaņrip-Ahvayah Rêvan(78)-varajas-tasya temid=Genangga bhupatiḥ (II) [14] 24 Guddas-tasy-Anujð bhapas-tasmat-Kamddi-nfipbhavat taj-jad-Åryya-nrip&d=&st25 t Paragandda-npipas tataḥ I(IV) [15] Gudda-bhupasætató Bhima-bhupas=tasy=&najo 26 nfipahl Nfisinhas-tasya patró-bhůd=bi(bhi)mo Matsyakul-ottamaḥ III [16] Tasy=&27 sideråjar-64[r*]dda 18 Mamkådityo mahipatiḥ t asmad=vamla-pradipo=bht28 d=Bhim8 Bhim&graj-dpamah 1(11) [178] Tasy=&nujð mah påld Jayamttó jaya-la From an impression supplied by Dr. Hultzach. Metre of verses 1-19: śloka (Anushtabb).
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy