SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 94 EPIGRAPHIA INDICA. [VoL. V. 267 रय सीमा । भाम्नेय्यां दिशि बेण्डपूण्डि पोलगरुस सीमा । दक्षिणत: बेण्डपूण्डि पोलगरुस सीमा । 268 नैऋत्यां दिशि बे[ख]पूण्डियु दुम्गवाडयं गूडिन चोटि चण्डुमांकुलु मू . ण्डनु सीमा ॥ प[चि]मतः . 269 दुग्गवाडयु नागदमुं गूडिन पोलमुन वेकिमान' सीमा । वायव्यां दि शि नागदसुन त्रुम्मिकिमान 270 गूडिन चिंतनानुनु सीमा । उत्तरतः त्रुम्मिकि पीलगिरस सीमा ॥ ऐ गान्यां दिशि त्रुम्मिकियु बैण्ड[]271 डियुं गूडिन चोटि मुकुन काण्डय सीमा । पत्र व्याकरणं व्याचक्षा नस्य वृत्यवं भाग एकः मी272 म[ ]साव्याख्यात्र हो । वेदांतं व्याख्यातुरेक: ऋग्वेदमध्यापयितुरेक[:] । यजुर्वेदमध्यापयितु273 रेक: म[*]मानि गापयितुरेकः पावत[*]र व्याचक्षाणस्यैकः पुराण वाचयितुरेकः वैद्यस्यैक: अंब-. 274 ठस्यै[क][:] विषवादिन एक: ज्योतिर्विद एकः । इति . गुणवृत्तिभागा हादश । ग्राममध्यवधिवसत विष्णुभ[*]र276 काय भागो दौ । पश्चिमं दिग्भागमधिवसते च हो श्रीकैलासदेवाय दौ इतराभ्य वास्तुदेव*][]भ्यः एक 76 ति सप्त देवभागाः । अस्योपरि न केनचित् बाधा कर्तव्या यः [क] रोति स पंचभिर्महापातकर्युक्तो भवति 77 तदा' चौत भगवता व्यासेन । खदत्ता परदत्ता' वा यो हरेत वसुन्धरां ग षष्टिं वर्षसहसाथि विष्ठायां जायते - 278 मिः । [१३] गा[म]को खबमकं वा भूमिरप्येकमंगुलं [1] हरव: रकमानोति यावदामतसंभवं । [३४] बहुभिर्वसुधा 79 दत्ता बहुभिश्चानुपालिता [1] यस यत्र यदा भूमिस्तस्त्र तस्व सदा पा [२५] श्रीविजयराज्यसंवक्षरे धुत्तार ]विंशति380 संवार दत्तस्वास्थ शासनस्वाधतिः पंच प्रधानाः काव्यकर्त्ता विहयभः लेखक: पेब[*]चार्यः * * - Read पुरा • Bend नवा पी. 1 Read बानु. 'Read चायस्थ वृच्ची. . • Read °मध्यमधिवसते. • Read वराबी. Read दचा. • Read खर्च • The # of pyd is added to the secondary form of y. MBead खम्
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy