SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vor. v. 129 यसहसः । अडिहनबिचत[घे]दिभट्टः श्रीवेदव्यासभट्टः [1] इति कौशिक गोचजा: (0) अष्टोत्तरचत्वारिंशत् । श्री130 गरुडदशपुरीयभट्टः । वे[एण] कूतभट्टः । इति हो गगंगोत्रजौ । रमयभट्टः । अरुलारदमपुरीयभहः ॥ 181 चन्द्रशेखरभः । भीमनाथभट्टः । पारामदुभट्टः । श्रीकृष्णुदशपुरीयभट्टः । ति[२]वरंगमुडयान्भ132 हः । प्रादित्यभट्टः इत्यष्टौ वाधूलगोत्रजाः । श्रीकृष्णुभट्टः । श्रीकृष्णुभट्टः । इति हो कपिगोत्रजी ॥ य[मू]-. 138 र्तिमः । दारयषडंगवित् । दोनयत्रिवेदी । भीमयम । इति चत्वाः र(1): कुत्सगोचजाः [1] श्रीक्षणभहः . 134 नारायणभट्टः । यजकेशवभट्टः । केशवभ[*]: । श्रीकुमारभट्टः । सूर्य देवभः । श्रीक्षशुभः । वासुदे185 वभः । इत्यष्टौ बादरायणगोत्रजा: । तिरुवरंगदेवभः । सर्वदेवभः । . श्रीरामभट्टः । सर्वदेव Fifth Plate; Second Side. 136 भट्टः । वेणकूतभहः । श्रीधरभः । श्रीकृष्णुसहसः । कामियषडंगवित् । वीट्टिरिंदान्भ[:] . 187 कोवाडान्मः । मनतिकिनियान्सहस्रः इत्येकादश लोहितगोषणाः । श्री. वामहः । श्रीशुभहः ना138 रायणभट्टः । इति पयों' [क]मिकायनगोत्रजा: । श्रीरामभः । श्रीक णुभट्टः । परमेश्वर 139 भडः । यजस्कंदमः । देवदेवेशभः । 'मथुसूदनभः माधवभट्टः श्रीराम भहः । श्रीवासुदे. 140 पमहः । विष्णुभट्टः । रुद्रभट्टः । दोनयभट्टः । दक्षिण[*] मूर्तिभः । यत्रात्मभट्टः । कुमारखामिभट्टः । श्री141 रामभट्टः । भीरलंगोमः । शंकरनारा[य]महः । यत्रमूर्तिभट्टसोमयाजी । दामोदरभहः । श्री. 142 वासुदेवभट्टः नारायणमहः । भीमेश्वरामहः दोनयभः । सुब्रमण्यमः । पाखारभहः । तिरिमलयुडय[*] 1 Read He: Read :. • Road मधुसूदन
SR No.032559
Book TitleEpigraphia Indica Vol 05
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy