SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. IV. 101 [योदाबालेंदुचूड]ाय दाचारामनिव[*]सिने । [४८*] विद्युनतेव जगती ___ तलसंञ्चरिष्णु102 रानंददा [शिकलेव सतावितांतं । 'अकांभिकेति तरुणीजनरबभूता जाया. 103 स तस्य जगतीपतिसत्तमस्य । [४८] जातस्ताभ्यां शिवाभ्यामि[व] सकल जगद्रक्षणैकांत104 'दक्षेसाक्षाद्देवः कुमारस्मकलनृपकलाकोविदो गोलभू[प]: । यद्दरिक्षोणिपा105 लाः क्षणमपि निखिले मातले नाप्तवंतः पादंब्यासावकाशं वियति विदधिरे धाम 106 [त]द्योग्यरूपाः । [५०"] यमर्यसा.भिमतात्य॑दं धितो [क्षोणारिभूपालम [वे]च्य नू. 107 नं । स्वस्थोभवत्कल्प[क] भूगडचिरं राजेंद्रचोडप्रि[य]पुत्रमुच्चैः । [५१"] संजीव __ [नीव] सक108 लस्य जनस्य नित्वं [रचाविधानचतुराभ[वद]स्य पनी । [लोकेषु यच्चरितमेव वदंति सं109 त[शा]स्खबि[य]ामकमशेषसतीजनस्य' । [५२"] [य] पर्वताप[र] महीनृपवंशदुग्ध रवाकरा110 दुदभ[व] जग[तां] भवाय । प[स]ालयेव हरिपा[द]स[रो]जसक्ता जायांभिका' निखिलसंप111 [६]वाप्तिहेतुः । [५३*] भास्थानमण्डपम[खं]डितभीगभी ग्यं] स्तंभे स्फुरत्यरि करैहरिनी. 112 लका[तैः] । श्रीपी[3]नामनि पुरे 'वसताकरोद्या कुंती[मनोरधपधाप्तिकरस्य विष्णोः । [५४*] प्रा113 [क]रगोपुरमनोहर[मे]तदीयविर्माय देवनिलयं कमलालयां या [0] सुखाप्य तत्महित114 [म]चुतमहणाभिराराधयंत्यभिमतानि फला[न्य] व[r ]प्रोत् । [५५"] श्रीसिं हगि[य]धिपते[:] 115 परमस्य पुंसो भक्तात्तिकर्तनविपानएहीतमूर्तेः' []] हेमांगनाम निखिल[श्रुति] सार[वे]. 116 चं प्रत्यक्षमक्रियत चार यया जनस्य । [५4"] भास्वत्स्फाटि[क] शैलशृंगर चिषु प्रोद्यबभाम - Read पलाम्बि.. Read दच:The ft of 9 appears to be corrected from ma. • Read वसवी. • Read :रथपा . • Read जायाम्बिका. 7 Read विधान.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy