SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ No. 4.] 40 [वी]र: I ततस्माहाय्यसंतुष्टः 'कुडियवर्त्ममहीभृते 1 [१७*] विमलादित्यभूपाली 41 गुद्रवारद्दयं ददौ । [१८] राजराजस्तु तत्पुत्री राजराज दूव स्वयं । निखिलेख 42 य्यैदृप्तात्मा राजशेखरसंश्रयः 1 सोयं 'सूर्यकुलामृतार्नव-' भवामनं 43 [ग]यंवां सतीं राजेंद्रप्रियपुत्रिकां नानाभू 44 तसमस्तलोकविभवप्राप्तिप्रधानास्पदां ' 45 त्रोपयेमे हरि[:*] । [२०*] PITHAPURAM INSCRIPTION OF PRITHVISVARA. 52 क्रमः 46 मत्थ[f] श्रीकुलोत्तुंग्गचोडः [*] दिनकरमिव ताभ्यां यं कराक्कष्यमा47 णा प्रथित [ब] हलभासं राजलक्ष्मीमिषेवे I [२१* ] तस्मादाविरभूद्दीरो • Read कुछ चितिभरणस वीर[ची] 48 डः प्रतापव[1]न् । कुमारः कुपितारातिराजन्यमदभंजन: । [२२*] श्रीकुलोत्तुं-' 49 ग्ग[ची]डोपि पालयन्सकलामिलां [it] वीरचोडकुमाराय प्रददौ वेंग्गिमं - " 50 डलं । [२३*] कुच्यवर्त्ममहीपालः परिपाल्य वसुंधरां [*] स्वराज्यभ[T]र51 मखिलं खपुत्रे म नियुक्तव[T]न् I [२४*] एयोभू[न्*]नृपस्तस्मात्रिशत्रुपरा- " [*] प्रपंञ्चितसमंचित.. ततोभवद्मविराजसंहृतारातिसंहतिः 1 [२५*] तस्य [*] पुत्राः पवित्रचरिता 1 [24] तेषाँ गोंक्कमहीपालः पालय 55 बंभ्रमंडलं [1*] श्रीकुलोत्तुंग्गचोडाज्ञां दधानोप्यधिकं" बभौ 1 [२७*] पुत्रस्तस्य 53 पुण्यकीर्तेः [वे]दुरा 54 ख्यगंडगोंकक्षमाधिपतिमल्लयपंडसंज्ञाः Read 'तार्णव. • Read था. [१e *] नृपवर[:*] श्रीराजराजस्तदा 1 त्रैलोक्यैकगुरुधा' सरसिजां तअजनि निजभुजोद्यद्दिक्रमाक्रांत विश्व पंचाभवनिजभुजार्ज्जितराज्यभाज: 41 • The # of सूर्य्य is expressed by 4 and . • Read 'स्पद. • Read समर्थ:. The anusodra stands at the beginning of the next line. Read . The anusvára stands at the beginning of the next line. 10 The aksharat appears to be corrected from some other akshara, the second part of which was T. VOL. IV. G
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy