SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ No. 39.] VILAPAKA GRANT OF VENKATA I. 273 Second Plate ; First Side. 23 शंकरात्कुलमहीयतः कंन्यका । जयंतममर24 प्रभोरपि मचीव बुबाधिपागृतं' (1) जगति बन्नमाल25 भत रामराजं सुतं । [१] सहस्सप्तत्या सहितमपि य[:] सिं26 धुजनुषां सपादस्वानीकं सूमिति' भुजौरेणं महत] [*] 27 विजित्यादत्तस्मादवनिगिरिदुर्ग विभुतया विधूतेंद्रः कास28 प्पोडयमपि विद्राव्य सहसा । [१०] कंदनवोलिदुर्गमुरु कंदळद29 भ्युदयो बाहुबलेन यो बहुतरेण विजित्य हरेः । संविहित30 स्य तत्र चरणांबुषु भवतया जातिभिरर्पितं सुधयति स्म 31 निषेव्य विषं । [११] श्रीरामराजक्षितिपस्य तस्य चिंतामणेरथि32 कदंबकानां । समीरिवांभोरहलोचनस्य लकांबिकामुष्य 33 महिथलासीत् । [१२] तस्थाधिकैरसमभवस्तनस्तपोभि[:]. श्रीरंग34 राजपति[:] राशिवंशदीपः । पासन् समुन्नसति धामनि 35 यस्य चित्र नेपाणि वैरिसुदशां च निरंजनानी । [१३] सती ति. 36 रुमलांबिका चरितलीलयारंबतीप्रथामपि तितिक्षया 37 वसुमतीयशो कहतीं । हिमा[स]रिव रोहिणी हृदयहारि38 णी सगुणैरमोदत सधर्मिणी[मयमवाप्य वीराग्रणी: । [१४] 39 रचितनयविचारं रामराजं च धीरं वरतिरुमलरायं 40 कटाद्रिक्षितीशं । पजनयत स येतानानुपूर्व्या कुमारा41 निह तिरुमलदेव्यामेव राजा महोजाः । [१५] सकलभुवनकंट 42 कानरातीन् समिति निहत्य स रामराजवीरः । भरत43 मनुभगीरथादिराजप्रथितयथाः प्रथयास चक्रमुव्याः । [१] Second Plate ; Second Side. 44 [व्य]राजत श्रीवरवेंकटाद्रिराज[:] चितौ लमणधार45 [मूर्ति: । 'जाघोषि]दूरीकतमेघनादः कुर्वन् सुमित्राशय46 हर्षपीष । [१७*] त्रिषु श्रीरंगमापरिभृडकुमारीष्वधिरण वि47 जित्यारिमापान्" तिरुमलमहारायनृपतिः । महोजा[:"] 48 साम्राज्ये सुमतिरभिषिक्तो निरुपमे प्रशास्तुवीं" सर्वामपि 1 Rand " पावं. • Read भवत्तमयसपीभिः. Read महोबा: . Read समिति. • Read मानि. • Read 'मुा . 1 Read 'पातिक - Read शौर्येण. • Read एता. . Read out. 1 Read प्रशाखाँ '. " Read परिषद 28
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy