SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ No. 7.) MANDHATA PLATES OF JAYABIMHA OF DHARA 11 अजलविन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने । भमसंसार चक्रामधा12 राधारामिमां श्रियं । प्राप्य ये न ददुस्तेषां पश्चात्तापः परं फलं । इति जगतो विनख(ख)रं 13 स्वरूपमाकलयोपरिलिखितप्रामोयं स्वसीमातृणगोचरयूतिपर्यन्तः सहिरख14 भागभीग: सोपरिकरः सर्बादायसमेतस्थ(च) श्रीपमरेख(ख)रे पदृशाला वा(बा)प्रवेभ्यः खास्तीयं श्रीवयसिहदेवस्व' [] Second Plate. 16 भोजनादिनिमितं मातापिबोरामनर पुण्ययशोभिवृश्ये ऽदृष्टफलमंगी17 वत्य चंद्रासिंवचितिसमकालं यावत्परया भल्या शाम(स)नेनोदकपूर्व प्रतिपा18 दित इति मत्वा तबिवासिपट्टकिलजनपदैर्यथादीयमानभागभोगकरहिर. 19 खादिकं देवव्रा(बा)प्रणतिवर्जमा[ज्ञा श्रवणविधेयभूत्वा सर्वमेभ्यः समुपनेतच 20 । सामान्चं चेतत्युस्यफलं वु(बु)हा उस्माइंशजैरन्धैरपि' भाविभोक्तृभिरमब दत्तधर्म21 दायोयमनुमन्तव्यः पालनीयब । उक्तं च । 'व(ब)हुभिर्वसुधा भुला रावमिः सगरा23 दिभिः । यत्र यस्त्र यदा [भूमिस्तस्त्र तस्य तदा फलं । यानीय(१) दत्तानि पुरा नरेन्द्रहता(ना). 23 नि धमार्थयशस्कराणि । निविवान्तिप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ 24 'अस्मल्कुलक्रममुदारसुदाहरनिरन्]दानमिदमभ्यनुमोदनीयं । लण्यासडिम25 लिलवुहुदचंचलाया' दानं फलं परययापरिपालनं च ॥ सर्वानेताभाविनः पार्थिवे. 28 न्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योयं धर्मसेतुर्नृपाणां काले काले पाल7 नोयो भवद्धिः । इति कमलदलाम्बु(म्बु)विन्दुलोलां त्रियमनुचिव मनुषवी Metre : sika (Anushtabh). Read पेभ्यो. • The awwodra oft is very faint in the impression. • Metre : Indravajrl. 7 Metre: Vamantatilaka. • Metro: Balint. "Metre: Pushpitagra. Read for. • Metre: Bioka (Anushtubb). • Read पद.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy