SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ SATYAMANGALAM PLATES OF DEVARAYA II. 39 49 प्रतापवान् । [२७] दत्तोयमग्रजन्मभ्यो देवरायम- . हीभुजा । प्राचंद्रतारकं भूमावग्रहारः । समेधतां ॥ [२८*] अस्य हत्तिभाजोग्रजमा52 न: कथ्यते ॥ भारद्वाजकुलोत्तंस: क ष्णदेवस्य नंदनः । रुक्शाखापारगः श्रीमान् शिंगपार्यों गुणोवतः । [२९] प्राज्ञी नर55 हरि[*] श्रीमाबागपी विठ्ठप: सुधीः । संकणार्यों 56 नरपति*] सूरिवंशभकोविदः । [३०] शिंगपार्यस्य तन57 या: सहजा विनयोव्रताः । भारद्वाजो नरहरिवि58 रूपाक्षस्य • नंदनः । [३१] रुक्शाखापारदृश्खानो भारता59 जकुलोहहाः । एकैकात्तिभाजोस्मिवित्वंमष्टो 60 हिजोत्तमाः । [३२] अष्टावस्यामहारस्य वृत्तयः परिकसि. 61 ताः । प्राचा[दि ]दित सीमान: कयंते 'दशभाषया । [१] 67 सवाना Third Plate. 62 पाभिः सीमाभिराप्तं हरिहयमहिमा दत्तवानग्र68 हारं (0) विप्रेभ्यो वेदविजयो विमलतरयया देवराय. चितींद्रः । पा लोकालोकशैलादखिलधरणिक्षम 65 स्तकंन्यस्तपादः (१) प्रीत्वा पृथ्वी समस्तामवतु चिर68 मिमां दिख दीव्य[*]प्रतापः । [२४] एकेव भगिनी लोके सर्वेषामेव भूभुजां । न भोग्या न कराहा' विप्रह 68 ता वसुंधरा ॥ दानपालनयोर्मध्ये दानाचोयोनु69 पालनं । दानात्सर्गमवानोति पालनादच्युदं पदं । 70 खदत्तां परदत्तां वा यो हरेत वसुंधरा[म्'] । षष्टिर्व.. 71 सहस्राणि विष्ठायां जायते क्रिमिः ॥ सामान्धी. 72 यं धर्मसेतुर्नपाणां काले काले पासनीयो भव73 हिः । सर्वानेतान् भाविनः पार्विवेदान् भू. 74 यो भूयो याचते रामचंद्रः ॥ श्री श्री श्री श्री श्री । 76 श्रीविरूपाच" [*]] Rend aftr. 10 In Kanaree characters 1 Read . • Raad पिप.. - Read w.. • Rand बमो . Read . • Read वा . 7 Read TIWT. • Read 'शुद्ध |
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy