SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. IIL. 87 सलपाडभुवोप्या मनेकुंडसैजि88 कासारात् । पा पापटपुटसवि89 धादा वा लवणप्रभूतिकुल्या90 याः ॥ [२२] इति 'प्राकदक्षिणप्रत्य Third Plate; First Side. 91 गुदीचीन' दिशां क्रमात् । अस्या92 ग्रहाररवस्य सीमा93 संधिः प्रदर्शितः ॥ [२३] देशो भून्मुलिकिप्रथामधिगत:). स्तनास्ति पुष्पाजलो' नाम 'स्थान मनुत्तमं पुररिपोस्तस्योत्त97 रस्यां दिशि । पेंनाया[*] स्फुट उत्त98 रन च तटे सिकेसरीति श्रुतं 99 ग्राम पूनमदापयन्बुपक100 रात् ग्रामोपहारं गुरुः ॥ [२४] पा सिं. 101 बोकराख्याया पाच जं[पू]शि102 लोचयात् । प्रा बादरनदीकूला. 103 दा च केतनिकुंटतः ॥ [२५] अस्य प्रा. 104 मस्य "चतसुष्वाशाखिति किल क्र. 105 मात् । सीमासंधिरभिनय[*] सीमा106 भि:)गुणसंपदां ॥ [२६] तवैको हरि. 107 तान्ववायजनुषे [s*]नंताय 'बा108 ग(:)स्ततो वाईवान्वयजन्भने वि. 109 जनु हौ पहिभाय च । भारद्वाज. 110 कुलीनबाय तदनु "वावे. 111 याख्याजुषे हारीताय च 112 वझवाय" मुनये दत्तस्तथै J Read संचि. • Read प्राग. • Read गुदौचौगां. • Read पुपाचबी. • Read पूर्णमदापयनृपकराड • Read अम्बशिखीचयात्. 7 Read चतसष्या. • Read भाग. • Rend शिवमुषे. • Read वाय. n Read - Rend मार.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy