SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 288 EPIGRAPHIA INDICA. [VoL. III. TEXT. First Plate ; First Side. 1 2 श्रीमान्बराहवपुरावहतु श्रियं वो ये[ना] कौतुकवतो[६]ह2 ता धरिच्या: । दंष्ट्राभिघातपरिकंपितमेरुशृंगनिर्मुक्तरबनिकरैरुद3 पादि [२]षा' । [१] अरविंदनाभिचरणारविंदतो ज[ग]ता हिताय जनिमा* [प] काचन । सुरलोकसिंधुरिव जातिरुज्वला' गुणगौरवण गणनीय्यः5 जीवना । [२] प्रभूत्तस्यां जातौ गुणगणनिधिः प्रोलनृपतिः प्रता[पाव्ये 6 यस्मिन्मुरतरवितारं वितरति । जनास्सर्वे सद्यश्च्युतविविधत्ति7 व्यतिकराममं धर्मे कामे मतिमविहतां संन्यधिषत । [३] समानने 8 मभूपः प्रता[पी] 'विरमामान्मूर्तिशालीव धर्मः । 'दुईत्तानां यो दिषां' ७ निप्रहत्य घोणी वस्त्रां रामभोज बुभोज । [४*] हेमाद्रिणा संप्रति First Plate; Second Side. 10 वादिताना दानव्रतानां विधिवविधाता । निस्सीममुवी हिजसास क्लत्वा 11 तजुतशेषां स्वयमन्वभुक्त । [५] मेरुमंदरकैसासानारुरुधुर्महा12 मति: । सोपानपंक्तिं श्रीशैले व्यतनोहेमभूपतिः । [६] तस्य शासितुरुभौ 13 बभूवतू रामलमणनिभौ तनूभवौ । अबवीतनृपतिः प्रतापवानव14 वेमन्पतिश्च जित्वरः । [*] पितुरनंतरमग्रा[ग]णोग्रजमम[धि]गत्य 15 स राज्यमकंटकं । वसुमतीमखिला परिपालयन्मुचरितैस्ममचेष्ट 16 महद्यशः । [*] येनाग्रहारा बहवो वितिर्णा हेमादि]दानानि कतानि येन । 11 [ती]त्थेषु सत्राणि ततानि येन येन प्रजामाध्वनुरंजिताश्च । [e"] तदनंतरम18 बवेमभूपः पिसिंहासनमुबतोधिरूढः । अखिलानरिभूपतीन्महात्मा] From Sir Walter Elliot's impressions. * Read TeT. - Read ज्वला. • Read गणनीय. • Road बौरः साचा 'दु is corrected by the engraver from द. 7 The amurára stands at the beginning of the next line. • The construction frat form is correct according to Papini, ii, 3, 56. • Read °पादिताना. WRead वितीर्णा.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy