SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ No. 37.] BHADANA GRANT OF APARAJITA. 2775 68 n& kâryâ ki[m] tarhi sarvvad=Biva Bhadana-gråmaḥ sri-Lôņādityadevaya pradatta iti manta vya[m] 69 [p]=âtra vishaye parasparam=anyato và Parilamghana vidhâtavy [11] Tad idam dharma-dånam-d-chamdr-arkka70 kälais sthiyi samâgâmi-aripatibhir=aamad-vamgajair=anyair=vpålasat-karma ga[m]bhira-dari-prapêta71 bhaya-[bh]irubhiḥ jvalad-anala-sphalińga-sahasra-bhipa (sha)[n]-&vichi-ni[ra]ya pratåpa-védan-&gama-sa[m]vi(ki). 72 bhi[h*) mrvvair=api pratipalaniyam [sa P]tkarttachya(vya)m=anuma[m]tavya[m] i cha 8 v=ljñana-timira-patal-&vfita-mati73 r=&chchhirdydd=&chchhidyamána[m] [v]=&num[8da]yati sa va parchabhir mahApåtakair=upapå take (kai) gacha samyukto 74 bhavati !! Uktarn cha bhagavath Vyas[e]na Shashtim varsha-sahasråņi svarggå tishthati bhdmi-daḥ Achchhêtta (tta) 75 ch=a[na]mamta che tâny=8[va] narakam vrajết 1 Vimdhy-kta vishv=atôyasu su(6)shka-kotara-vasinaḥ mab&ha76 yê hi jayantê bhúmidân-apahârakaḥ || Sva-dattâm para-datt&m=våó yê hared= Vasundhara[m 1*] hana(ra)n=naraks77 m=åpnoti yâvad-khûtasarplavam || Agnêr=apatyar prathamam suvarnpa[m*] bhar-Vaishnavi Sûrye-sutag=cha gå Third Plate; Second Side. 78 vaḥ [*] 18ka-trayan têna bhavêd=vi(dhi) dattam yaḥ kâncha (ocha)nam gå[m] cha mahin [cba"] dadyat 11 "Va(ba)hubhir=yvasudha bha[kta] râja79 bhiḥ Sagar-Adibhiḥ [1] yasya yasya yada bhumitta(8=ta)sya tasya tadå pbalam 11 7Saryvån=êtân=bhavinah på80 rthiv-êmdrân bhûyê bhūyo yâchaté Râmabhadraḥ [1*] såmånyô=yam dharma sêtur=nfipåņám kálê kalê pê81 laniyo bhavadbhiḥ !! "Mad-vamsajaḥ para-mahspati-vamsa(sa)ja vê yâ(på)yâ(på)d= aye(pd)ta-mapasó bhuvi bhåvi82 bhåpåḥ [*] yê y&(på)layanti mama dharmam-ida[m] samasta tåshåm=1 và 10 vinihe(hi)tô=[ñja]lir=@sha sû(marddhni ! Yath& ch-ai88 tad=évam tathi hi mahåmandalesvara-brimad-Aparajitadêvarajó lékhaka-hastêna SVS-matam-hi84 ropayati mata[10*] mama srimad-Aparajitadêvarajasya | Srivi(bi)radaka-raja niyamåt(n=) mahd85 matya-sri-Sargalaiye mah Asan vi(ndhi)vigrahika-ari-Sihappaiyé cha sati II Samgavaiya-at nuna sa[m]86 ját-abhyanajñêna pratihastaka-Annappaiyênals så(68)sanam-idam likhitam tach=cha Sthanakê dhruvam 11 Read =po=daat.. . Read Thir. Metre: sloka (Anushţubb), and of the two next verres. • Read .dattan od yo haréta va'. Metre: Indravajra. • Metre: sloka (Anushtabb). 7 Metre: salini. . After this akshara is engraved a sign which looks like the sign of the avagraha, and which probably was meant to be placed before yan. Metre: Vrsantatilaka. * Read t&shdi maya. # This siga of punctuation appears to have been struck out. 1 damgavaiya- is probably erroneously put for Sangalaiya.. # Bend stak-Anna. 2 N 2
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy