SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 246 EPIGRAPHIA INDICA. [VOL. III. 131 भुरस्व बन्ने प्रतापवान् मेरुसमानधैर्यः । [५२*] तस्थास्तां 132 'मुहुवीरप्रभूतिरुमलभूपालको नंदनौ हौ (1) मीनाक्षी133 मुंदरीपस्थिरतरकरुणापूरधारानिधानी । कैला134 साद्रिसेतुप्रथितनिजयशोब्रासमानौ यदीयाण्याज्ञा रा. 135 जां किरीटस्फुरितमणिमयालंक्वतिर्माननीया । [५३*] अथ 136 तिरुमलभूपी मंत्रिमुख्यैरनेकैः (१) सकुतुकमभिषिक्ता137 समर्वराज्याधिपत्ये [*] समधिककृपयासी सुंदरेसस्य । 138 तथा 'धरणिवलमशेषं राजते भूतलेंद्रः । [५४*] येतस्य पर139 दुर्वारभुजविक्रमथालिनः । भोगे भूलोकसत्राम्णस्याग 140 भकल्पशाखिनः । [१५] करीद्रारोहमात्रेण गिरीद्रारूढविहि141 षः । लंधिते नगरे जेतुं 'लंधितानववैरिणः । [५६१] कन्याव142 "स्वर्नभूदानः कालक्षेपं मितन्वितः । जयंतचंद्रकंदर्प143 जयसौदर्यशालिनः । [५७*] श्रीमत्तिरुमलेंद्रस्य विज्ञप्तिम-10 144 नुपालयन् । श्रीवीरवेंकटपतिमहारायमहीपति[: 1] [५८*] 145 [स]हिरण्यपयोधारापूर्वकं दत्तवान् मुदा ॥ वृत्ति146 मंतोत्र हिख्यते॥ विप्रा वेदात्तपारगाः । [५८*] वेंकटाद्रीं[६]-12 147 तनयो भारद्वाजी च याजुषः । क्षेत्रं स लब्धवाने कं] Fifth Plate; First Side. 148 रघुनाथाभियो' मखी । [. *] लक्ष्मीनृसिधयज्149 द्र()सुत[:*] श्रीवत्सगोत्रजः । लक्ष्मीनरहरिय॑ज्वा वृ.. 150 "र्तिमर्धाधिकामगात् । [१] गोत्रे हरितसे जातः प्राप्तस्ति151 "मरसात्मजः । वेंकटाद्रिद्दिजीप्यकां वृत्तिं याजुषिकोत्तमः [॥ ६२] 152 पात्रेयगोत्र[:*] संप्राप्तीप्याखलायनसूत्रवान् । सदासिव-" 153 सुतः क्षेत्र त्रिपादं ध्रुवमीखरः । [३३] श्रीरंगराजपुत्रः कन154 कसभापतिरतीव मेधावी । कौसिककुलप्रभूतीग्रह[*]165 "इत्तियं यजुर्वेदी । [६४*] प्रतीतकौसिकान्ववायसिंधुबंधचं JRead प्रभु. • Read यशीभासमानौ. • Read धरणितल. Read एतस्व. 7 Read वर्ण. B Rend वितन्वतः 10 Read विज्ञप्ति. 1 Read लिख्यन्ते. - Read °भिधी. - Read नृसिंह. 16 Read °स्तिम्बरसा FRead सदाशिव. " To the rofr both riand i are attached in the original. - Read सुन्दरेशस्य. • Read लहितार्णव. 9 Read सौन्दर्य. m Read "द्रीन्द्र - Read इत्ति. Is Read कौशिक so Read कोशिका
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy