SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ No. 30.] GADAG INSCRIPTION OF BHILLAMA, 219 Of the localities mentioned in this inscription, Kratuka is Gadag itself, and HiriyaHandigola probably is the village of 'Hundeegol,' about six miles west by north of Gadag; the place Hêrûrâ mentioned in line 12 I am unable to identify. TEXT. 1 [Om] Om svasti ! Avatu sa vaḥ Kamskriḥ kumuda-ruchir-bhati yat-karê Samkhah i kshirabdhi-mathana-sarbhrama-samkrantaḥ 2 phêna-pamja ira 11 [111] Asti: kshattriya-simhasya Yadu-nämnah kulan bhuvi | lila-kpit-êvatârâņa Hariņa 3 yad=alamkritam ![211] Tatra Sêvaņadêv-åkhyaḥ prathitaḥ prithivi. patiḥ | Asid-asésha-bhûpåla-mauli-lAlita-sa4 sanah 11 [31] Tasya Mallugidêv-akhyo babhava npipatiḥ sutaḥ yasya na pratimallo sbhon=npipêshu kshiti-mamdale || [411] Tasy=&5 py-Amaragamg-akhyastanayê sbhOn=mahipatiḥ pratâpa-påvaka-plushţapratyarthi-nfipa-kânanah !! [5 11°] Tatas-tad-anujah 6 Srimân-Karnnadôvô nripô sbhavat Saradimdu-prabha-subhra-yasodhavalit-akhilaḥ 11 [6 11*] Tasya cha II 7 Játô Vrindavana-krida-kantakt samkha-lazhchchha(chha)nah raja Bhillamadêv-Akhyaḥ sutaḥ Kri. 8 shņa ir=&paraḥ 11 [7 119] Åkramya vividhân-desân=arjayitva dhanam bahu | yêna Sêvana-bhû pêla9 kala-rajyam vivarddhitam || [811] Tasy=&sti Jaitasimh-akhyaḥ sakti traya-samanvitaḥ atarkya-vikramo mam. 10 tri mandalesvara-vrischikaḥ 11 [9 118) Tasya vijñåpanêna ll têna cha samastabhuvanasraya-sriprithvivallabha-mahårå 11 jadhiraja-paramêśvara-paramabhattâraka-Yadukulatilaka-bri Vishnuvamsódbh & v-êtyadi. samasta-nâme12 vali-virajamânôna srimat-pratâpachakravarttin[a] . . . dévêna Hêrûra-samåvåsita-vijayaskamdhd13 vårêna Sakanfipakal-&tita-samvatsara-satéshu trayodas-adhikeshy-êkadaśasu varttamâna-Virðdhaksit-samvatsa14 r-antargata-Jy@bhth-Amavasyayim-Aditya-vård sûrya-grahanê srimat Kratuka-SvayambhQ-Trikatesvaradeva-sthânâche 15 ryasya Somesvaradeva-sishya-Vidyabharanadêva-sishyasya Satyaváky-para Dåmadhồyasya srimat-parama16 tapasicharya-Siddhantichandra bhushanapamţitadovasya påda-prakshålanam kritvå Beluvolatrisat-imtargata17 Hiriya-Hamdigola-nama-gråmah sa-sulka-kara-badha-parihåraḥ s amast-adêya sahitaḥ pūrva-prasiddha : 18 små-samanvitó r åjakîyânâm=anamgulipzékshaņlyas-tribhôg 4-yuktaḥ sarva namasyikțitya dvēdb& 19 vibhajya dhård-pûrvakar Ba-fasand dattaḥ 11 Tatr=aikô bhagas tasy=aiva bhagavatag=Trikațêsvaradêvasy=& Prom an impression, snpplied to me by Dr. Fleet. MetreArya. Metre of verses 2-9. Sloks (Anushtabb). • This sign of punctuation is superfluous. Here about three aksharas are intentionally effaced; but these aksharas must hnve been Bhillama, and I believe that the traces which remain of them, fully justify this reading. 27 2
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy