SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 194 EPIGRAPHIA INDICA. [VOL. III. C.-South Face. 119 © श्रीमच्चालुक्यचक्रेश्वरजय120 कटके वाग्वधूजन्मभूमी 121 निष्काण्डण्डिण्डिमः पर्यटति पटुरटो वादिराजस्य जिष्णोः [*] जाद्यद्दा122 ददी जहिहि गमकतागर्वभूमा जहाहि व्याहारेर्थो 123 [नहीहि स्फुटमृदुम[धुरथव्यकाव्यावलेपः ॥ [४२] पाताळे व्याळ124 राजी वसति सुविदितं [यस्य जिह्वासहस्रं निग्गन्ता वर्गतोसौ न 125 भवति धिषणो वजभृद्यस्य शिष्य: [*] जीवेतान्तावदेतौ निळ्यबळवशा126 हादिनः केत्र नान्ये गर्व निमुच्य सर्व जयिनमिनसमे वादिराजं नम न्ति ॥ [४३*] 127 वाग्देवीं सुचिरप्रयोगसुदडप्रेमाणमप्यादरादादत्ते' मम पा128 खंतीयमधुना श्रीवादिराजी मुनिः [*] भी भो[:*] पश्यत पश्यतैष यिमि-- 129 नां किं धर्म इत्युच्चकैरब्रह्मण्यपरा: पुरातनमुनर्वाग्व130 त्तयः पातु वः ॥ [४४*] गंगावनीश्वरशिरोमणिबद्धसन्ध्यारागोलसच्च131 रणचारुनखेन्दुलक्ष्मी: [*] श्रीशब्दपूर्वविजयान्तविनूतनामा धी132 मानमानुषगुणीस्ततमःप्रमांशुः [४५*] © चूणि © स्तुतो हि सभ वानेष श्रीवादिराजदेवेन • यविद्यातपसोः प्रशस्त[मुभ[यं] श्रीहे[मसे134 ने मुनी प्रागासीत्सुचिराभियोगवलतो नीतं परामुवतिं [*] प्रा135 यः श्रीविजये तदेतदखिलं तत्पीठिकायां स्थिते संक्रान्तं कथमन्यथान186 तिचिराविद्यदृ[गी]दृक्तपः ॥ [४६"] विद्योदयोस्ति न मदोस्ति तपोस्ति भास्वनी137 ग्रत्वमस्ति विभुतास्ति न चास्ति मानः [1] यस्य [व]ये कमळभद्रमनीख138 रन्तं यः ख्यातिमापदिह शाम्यदधैर्गुणौधैः ॥ [४७*] स्मरणमानपवि139 नवमम्मनो भवति यस्य सतामिह तीथिनां [*] तमतिनिर्मळ मात्मविशुद्धये कमळभद्रसरोवरमाश्रये ॥ [४८*] सागैर्यमिहालिलिं141 ग सुमहाभागं कलौ भारती भाख[न्तं] गुणरत्नभूषणगणैरप्यनि142 में योगिनां [*] तं सन्त स्तुवतामलंकृतदयापालाभिधानं महा143 सूरिं भूरिधियोत्र पण्डितपदं यत्रैव युक्तं स्मृताः ॥ [४८*] विजि144 तमदनदपः श्रीदयापालदेवी विदितसकळशास्त्री निर्जिताशेषवा 140 1 Read सुदढप्रेमाणमल्या. - Read यमिना.- [The Ms. also reads यिमिनां.- F. K.]
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy