SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ No. 26.] SRAVANA-BELGOLA EPITAPH OF MALLISHENA. 191 39 न्तामणि: प्रतिनिकेतमकारि येन [*] स स्तूयते सरससौख्यभुजा सु40 जातचिंतामणिर्मुनिहषा न कथञ्जनन ॥ [१५] चूकामणि: कवीनां चू कामणिना[म सेव्यकाव्यकविः [*] श्रीवईदेव एव हि कृतपुण्यः कीति42 माहर्तुं [१६] @ चूर्णि © य एवमुपश्लोकितो दण्डिना © नहो: कन्यां जटा[]43 ण बभार परमेश्वरः [*] श्रीवईदेव संधत्से जिह्वाग्रेण सरस्वती ॥ [१७] पुष्पा44 स्त्रस्य जयो गणस्य चरणम्' भूभृच्छिखापट्टनम् पयामस्तु महेख __ रस्तदपि न प्राप्तुं तुळामी[ख]र: [*] यस्याखण्डकळावतोष्टविकसहिक्या46 लमौलिस्खलत्कीर्त्तिखस्मरितो [महेश्वर इह स्तुत्यस्म कैस्स्या मुनिः ॥ [१८] यस्मप्ततिम्महावादान् [जिगाया न्यानथामितान् [*] ब्रह्मरक्षीश्चितस्मीर्थो महेखरमुनीखरः ॥ [१८] तारा येन विनिजिता घटकुटीगूडावतारा समं बौध्वयो' धृतपीठपीडितकुदग्देवात्तसेवांजलि: [*] प्रायश्चित्तमिवांघ्रि. 50 वारिजरज[:]सानं च यस्याचरत् दोषाणां सुगतस्म कस्य विषयो देवा51 कळंक: कृती [२०*] • चूर्णि © यस्येदमात्मनोनन्य[सामान्यनिरवद्य विद्याविभ52 वोपवणनमाकयेते © राजन् साहसतुंग सन्ति बहवरखेतातपत्रा - 53 पा: किन्तु त्वत्सदृशा रणे विजयिनस्त्यागोत्र[त] दुर्शभ[7]: [*] [त]इत्मन्ति 54 धा न स[न्ति] कवयो वादीखरा वाग्मिनी नानाशास्त्र[विचा[रचं] रधियः' 55 काले कलौ महिधा: © [२१] नमो मलिषेणमलधा[रिदेवाय © ___B.-West Face. ● राजन् सवारिदपप्रवि]दलनपटुस्त्वं यथान प्रसिध्वस्तहत् ख्यातीहमस्याम् भुवि [निखिळमदोत्पाटनः पण्डितानां [*] नो चेदेषीहमेते तव सदसि सदा सन्ति सन्तो महान्तो वक्तं य. 59 स्थास्ति शक्तिस्म वदतु विदिताशेषशास्त्री यदि स्थात् ॥ [२२] नाहंकार. वशोक्तेन मनसा न हेषिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति जने का61 रुण्यबुध्धया' मया [*] राज्ञः श्रोहिमशीतळस्य सदसि प्रायो - Read भरण.- [The Ms. also reads चरणं.- F. K.] * Read tit.- [The MS. does read ya478.-F. K.) [The Ms. does road चक्षुर.-F..] 7 Read बुद्धा. Bend गूढावतारा. • Read °चरद्दीषायां. Read प्रसिद्ध
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy