SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ No. 19.] NALLUR GRANT OF HARIHARA II. 121 17 वंश्या यंत: नाघ्याद्यादवा इति विश्रुताः । [७] तस्म18 न्' यदुकुले साध्ये 'सोभूछि संगमेश्वरः । येन पूर्व19 [विधानेन पालिताः सकलाः प्रजाः । [८] यद्यशःपुं.' 20 [डरीकस्य कर्णिका कनकाचल: । मक[रं]हप्र21 वाहीभन्महामंदा किनि- नदी । [] तस्य श्री संग में22 ट्रस्य पुत्रीभूत् पुण्यवैभवात् । विरत्रिमंग23 कादशी' वीरसिभुकभूपति: । [१०] सप्ताचिरलसं [लोका] 24 अभुजंगविभूषणं [1] वदंत्यनुग्रनाम[T]नं शि[वं] Second Plate; First Side. 25 यं भुक्कभूपतिं [११] यतीर्तिलक्ष्मा: क्रीडत्या [अ]: 28 झंड' रनमंटपं । मुक्ताच्छत्र शशां27 क[स्तु] दीपः शुक्रदिवाकरौ । [१२] धर्मण" रक्षति 28 क्षोणीं वीरश्रीभुक्कभूपतौ । निरातका भ29 [यत्तस्मिवित्यभोगोमवाः प्रजाः [१३] गौरीसह30 चरात्तस्मात् प्रादुरासीमखरात् । [य] 31 प्रतीत स्कंदांशी राजा हरिहरेश्वरः । [१४*] सर्व32 वर्णाश्रमाचारप्रतिपालनततपरे । तस्मिन् 33 चतु:समुद्रांति] भूमिः कामदुधाभवत् [१५] सिं हासनजुषस्तस्य कीत्या भांति दिशो दश । उ दयाद्रिगतस्यें दो ज्योत्वायेव कळानिधेः । [१] 36 "तुलापुरुर्षदानादिमहादानानि षोडश । क37 तवान् प्रतिराजन्यवचपातात्मवैभव:' । [१७] 38 "श्रीमद्राजाथिराजराजपरमेश्वरः । पूर्वद39 क्षिणपश्चिमोत्तरसमुद्राधीखरः । अनि[वा]40 रितः ।'] दुष्टराजराजन्यभुजंगवैनतेयः । 41 [शरणागतववपंजरः । कलिकालधर्मः । 42 कर्णाटकलनीकर्णावतंसः । चतुवर्णाश्व-18 IRnd तखिन्. Read सोभूकौ. The ansrndra is at the begiming of the next line. * Read mozifant. The anusrára is at the beginning of the next line. Read वरती. 7 Rend uit te tyre. To the of cf both i and d are affixed. • Read यत्योर्विवच्या .. Read बचावं. WRead मडप:. Read eräs. "Bend तत्पर Read की.. "Bend °स्खेन्दीयोस्खयेय. "Rend पुरुष. Read पानातवैभवः - Read 'नाधिराज. " Read चतुर्व.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy