SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 100 - EPIGRAPHIA INDICA. [VOL. III. 90 सोत्सवं प्रापितः । [१७*] भक्षुब्बे91 तमहीभत्तुस्तादृवसुल92 तसिहये । शंभीरायत93 नं छत्वा प्राकारपरिशोभि94 तं ॥ [१८] तस्मिनायतने सौम्ये 96 सौवरनकलशोच्चले' । बेतेश्व रमहादेवप्रतिष्ठा विहिता तया ॥ [१८] तस्य रंगांमा भोगार्थ तयासौ दत्त उ99 त्तमः । ग्रामसमग्रसस्था100 [ब्यो] बेनदेवीति विश्रुतः । [...] 101 श्रीधान्यांकपुर रम्ये [म102 []लक्ष्मीखरूपया । गण103 पाबामहादेव्या' अन्य[] 104 मुक्कतं कृतं ॥ [२१] महान् हा105 दश संपाद्य 'वित्तीयापि [च] 106 पुष्कला: । हादशादित्यसं107 [क]शा विप्रासंरचितास्तया [0] [२२] 108 गणपक्षितिनाथस्य पितुर्बा नापि निर्मितं । गणपी110 खरमिति ख्यातं देव111 तायतनं तया । [२३] त. 112 सौ रंगांगभीगार्य 113 गणपीशाय शंभवे । 114 ग्रामी दत्ती महादेव्या चिं.' 115 तपाडुरिति श्रुतः । [२४] . 116 यध्वस्तौ' हरपूजनै117 कनिरतौ यस्याच द्रिष्टि118 श्रुती (0) शंभीरबहका1 Read सौवर्णकलशोळवले. * The hiatus at the end of the third pada is irregular. * Read art. • Read गबपे. • The anasvára stands at the beginning of the next line. 7 Read यस्तो . • Read दृष्टि 109 मा • Read नवपेशाय.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy