SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. III. 38 जविजिताना निर्जितानां परैशरणमुपगतानां 39 सोमसूर्यान्वयानां [*] निखिलनरपतीनामाश्रयस्म सदा यः प्रतिदिनपरिहाप्राज्यराज्यो विभाति ॥ [१४] अस्य मृत्यः प्रियो भाति गणपत्यवनीभृतः । श्रीमायचमूनाथः 42 कथ्यतेयं तदन्वयः ॥ [१५*] विक्रांतिमानय्यकुले प्रसिहे प्रादु43 बभूवात्र कलौ स भीमः । दुशासनश्शासित एव 'शत्रुहर्यो44 धनोयोधि मुखेन येन । [१६] भुवोवतंसे वेलनांडुदेशे की. व्यरुसंनं कुलसबिवासं । ग्रामं स भीमो धन46 दोपमानश्चकार वित्तरलकोपमानं । [१७] रयांबिका B.-South Face. 47 यां प्रबभूवुरस्मात्ते जिल्लनारायणसूरया48 ख्याः । शक्तिप्रभेदैरिव यैस्त्रिभित्र जिगाय शवन् भु49 वि चोडिभूपः ॥ [१८] जिल्लस्समुल्लासितबाहुवीर्यः कबारदेवं समरे विजित्य । लेभे निजेशाच्छिबिकात51 पत्राद्यशेषचिलजिनीपतित्वं ॥ [१८] तस्यानुजस्म-' 52 तत[मेव] 'भर्नुबारायण: कार्यपराय53 णोभूत् । यथोडिभूपस्य रिपूनशेषांचकार भृ54 त्याबयविक्रमाभ्यां ॥ [२०] य: क्वष्णवेणीलवणाधिसं55 गे दीपं पुरैतदनदेन सृष्टं [*] परैर्दुरापं वस56 तां मनोनं चकार दुर्ग प्रभुणा नियुक्तः ॥ [२१] पू. 57 ' भ्यगलतटाकवा:मुतलसच्छालीकेदारकं ना. 58 नापुष्यफलाभिशोभितमहारामाभिरामस्थ59 लं । सौधाहालकहर्म्यगोपुरबृहनाकारभाव60 त्पुरं हीपं भूपनिवासयोग्यमकरोद्यः प्रागसे61 व्यं नृणां ॥ [२२] चोडसमुद्रतटाकं चोडेखरधाम 62 [चव हि हीपे । यचके पतिनाना भीमेश्वरमंदिरं च 68 पितृनाना । [२३] अत्रैव प्रासादाविष्णोच करालभैरवस्था64 पि । यचाकरोअनोजान्बंडुलदेव्या मह[r"]कास्या 1 Read अईयाँ. • The answdra stands at the beginning of the next line. Rend weat • Rnd पूर्वाभ्यर्थ.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy