SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ JAINA INSCRIPTIONS FROM SATRUMJAYA. L. 5. जिनपः श्रीनाभिभूरस्तु मे ॥ १ ॥ उद्यछोरजङ: कलंकरहितः संतापदोषा ऽपहः [] सौम्यः प्राप्तम[-]. या ऽमितकल: सुचीसंगांकोऽव्ययः । गौरानोमतसूरपास्तकलुषो जैवातकः प्राणिनां । चंद्रः [कर्म] जयत्यहो जिनपतिः श्रीवैखसेनिर्महान् । २॥ त्यमा राजीमती यः स्वनिहितहदयानेकपत्नी:-- पां। सिवित्री भूरिरतामपि बहु चकमेऽनेकपनीमपीयः। लोके ख्यातस्तथापि स्फुरदतिशय[वान्] ब्रह्मचारीति नाबा [1] स धोनमिजिनेंद्रो दिशतु शिवमुखं सात्वतां योगिनाथः ॥३।" चंचच्छारं चंद्रचा [रु.] 10. दनश्रेयोविनियंहच: [0]पेयषौघनिषेकतो विषधरणापि प्रपेदे द्रुतं । देवत्वं मुक्कतैकलभ्य[म]11. तुलं यस्यानुकंपानिधेः । सोपार्वजिनेशितास्तु सततं विच्छिदे सात्वता । ४." यस्य श्रीवरशास[] 12. क्षितितले मातंडबिंबायते [] यहाक्यं भवसिंधुतारणविधौ पोतायते देहिनां । यद्ध्यानं [भ-] 13. विपापपंकदलने गंगाबुधारायते । श्रीसिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥ ५ [1] 14. पथ पहावली॥ श्रीवईमानजिनराजपदक्रमेण । श्रीपायंरचितमुनीखरसूरिराजाः। वि15. बापगाजलधयो विधिपक्षगच्छ । संस्थापका यतिवरा गुरुवो बभूवुः । । । सच्चारपटकमला[ज]-16. लराजहंसा ।चारिचमंजुकमलावणावतंसाः [0] गच्छाधिपा बुधवरा जयसिंहमूरि।नामा[न] Metre of verses 1-2 : Sarddlavikridita. 71 Metre : Sragdhari. 7 Read चारदचंद्रचार - 73 Metre of verses 4-5: Sardůlavikridita. Read गंगा Metre of verses 6-7: Vasantatilaka. Rend grit T
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy